526
Ah.5.3.033a śune kākāya vā dadyāt tenānnam asṛjā saha |
Ah.5.3.033c bhukte '-bhukte vadej jīvaṃ pittaṃ vā bheṣajeritam || 33 || 1678
Ah.5.3.034a śuklaṃ vā bhāvitaṃ vastram āvānaṃ koṣṇa-vāriṇā |
Ah.5.3.034c prakṣālitaṃ vi-varṇaṃ syāt pitte śuddhaṃ tu śoṇite || 34 || 1679
Ah.5.3.035a tṛṣṇā-mūrchā-madārtasya kuryād ā-maraṇāt kriyām |
Ah.5.3.035c rakta-pittātisāra-ghnīṃ tasyāśu prāṇa-rakṣaṇīm || 35 || 1680
Ah.5.3.036a mṛga-go-mahiṣājānāṃ sadyaskaṃ jīvatām asṛk |
Ah.5.3.036c pibej jīvābhisandhānaṃ jīvaṃ tad dhy āśu gacchati || 36 || 1681
Ah.5.3.037a tad eva darbha-mṛditaṃ raktaṃ vastau niṣecayet |
Ah.5.3.037c śyāmā-kāśmarya-madhuka-dūrvośīraiḥ śṛtaṃ payaḥ || 37 ||
Ah.5.3.038a ghṛta-maṇḍāñjana-yutaṃ vastiṃ vā yojayed dhimam |
Ah.5.3.038c picchā-vastiṃ su-śītaṃ vā ghṛta-maṇḍānuvāsanam || 38 ||
Ah.5.3.039a gudaṃ bhraṣṭaṃ kaṣāyaiś ca stambhayitvā praveśayet |
Ah.5.3.039c vi-sañjñaṃ śrāvayet sāma-veṇu-gītādi-nisvanam || 39 || 1682

Chapter 4

Athadoṣaharaṇasākalyabastikalpādhyāyaḥ

K edn 441-446
Ah.5.4.001a balāṃ guḍūcīṃ tri-phalāṃ sa-rāsnāṃ dvi-pañca-mūlaṃ ca palonmitāni |
Ah.5.4.001c aṣṭau phalāny ardha-tulāṃ ca māṃsāc chāgāt paced apsu caturtha-śeṣam || 1 ||
Ah.5.4.002a pūto yavānī-phala-bilva-kuṣṭha-vacā-śatāhvā-ghana-pippalīnām |
Ah.5.4.002c kalkair guḍa-kṣaudra-ghṛtaiḥ sa-tailair yuktaḥ sukhoṣṇo lavaṇānvitaś ca || 2 || 1683
Ah.5.4.003a vastiḥ paraṃ sarva-gada-pramāthī svasthe hito jīvana-bṛṃhaṇaś ca |
Ah.5.4.003c vastau ca yasmin paṭhito na kalkaḥ sarva-tra dadyād amum eva tatra || 3 || 1684
  1. Ah.5.3.033v/ 3-33cv bhuktā-bhuktaṃ vadej jīvaṃ 3-33cv bhukte tasmin vadej jīvam 3-33cv bhuktvā-bhukte vadej jīvaṃ 3-33dv a-bhukte pittam ādiśet
  2. Ah.5.3.034v/ 3-34dv pittaṃ śuddhaṃ tu śoṇitaṃ
  3. Ah.5.3.035v/ 3-35bv kuryād ā-maraṇa-kriyām 3-35dv tasyāpi prāṇa-rakṣaṇīm
  4. Ah.5.3.036v/ 3-36dv jīvaṃ tad dhy āśu yacchati
  5. Ah.5.3.039v/ 3-39bv stambhayitvā prayojayet
  6. Ah.5.4.002v/ 4-2av pūtaṃ yavānī-phala-bilva-kuṣṭha-
  7. Ah.5.4.003v/ 4-3cv vastau ca yasmin kathito na kalkaḥ