528
Ah.5.4.014a sitopalā-jīvaka-padma-reṇu-prapauṇḍarīkotpala-puṇḍarīkaiḥ |
Ah.5.4.014c lodhrātmaguptā-madhuyaṣṭikābhir nāgāhva-muñjātaka-candanaiś ca || 14 || 1691
Ah.5.4.015a piṣṭair ghṛta-kṣaudra-yutair nirūhaṃ sa-saindhavaṃ śītalam eva dadyāt |
Ah.5.4.015c pratyāgate dhanva-rasena śālīn kṣīreṇa vādyāt pariṣikta-gātraḥ || 15 ||
Ah.5.4.016a dāhātisāra-pradarāsra-pitta-hṛt-pāṇḍu-rogān viṣama-jvaraṃ ca |
Ah.5.4.016c sa-gulma-mūtra-graha-kāmalādīn sarvāmayān pitta-kṛtān nihanti || 16 || 1692
Ah.5.4.017a kośātakāragvadha-devadāru-mūrvā-śvadaṃṣṭrā-kuṭajārka-pāṭhāḥ |
Ah.5.4.017c paktvā kulatthān bṛhatīṃ ca toye rasasya tasya prasṛtā daśa syuḥ || 17 ||
Ah.5.4.018a tān sarṣapailā-madanaiḥ sa-kuṣṭhair akṣa-pramāṇaiḥ prasṛtaiś ca yuktān |
Ah.5.4.018c kṣaudrasya tailasya phalāhvayasya kṣārasya tailasya ca sārṣapasya || 18 || 1693
Ah.5.4.019a dadyān nirūhaṃ kapha-rogitāya mandāgnaye cāśana-vidviṣe ca |
Ah.5.4.019c vakṣye mṛdūn sneha-kṛto nirūhān sukhocitānāṃ prasṛtaiḥ pṛthak tu || 19 ||
Ah.5.4.020a athemān su-kumārāṇāṃ nirūhān snehanān mṛdūn |
Ah.5.4.020c karmaṇā viplutānāṃ ca vakṣyāmi prasṛtaiḥ pṛthak || 20 || 1694
Ah.5.4.021a kṣīrād dvau prasṛtau kāryau madhu-taila-ghṛtāt trayaḥ |
Ah.5.4.021c khajena mathito vastir vāta-ghno bala-varṇa-kṛt || 21 ||
Ah.5.4.022a ekaikaḥ prasṛtas taila-prasannā-kṣaudra-sarpiṣām |
Ah.5.4.022c bilvādi-mūla-kvāthād dvau kaulatthād dvau sa vāta-jit || 22 || 1695
Ah.5.4.023a paṭola-nimba-bhūtīka-rāsnā-saptacchadāmbhasaḥ |
Ah.5.4.023c prasṛtaḥ pṛthag ājyāc ca vastiḥ sarṣapa-kalka-vān || 23 || 1696
  1. Ah.5.4.014v/ 4-14cv lohātmaguptā-madhuyaṣṭikābhir
  2. Ah.5.4.016v/ 4-16av dāhātisāra-pradarāmla-pitta- 4-16bv -hṛt-pāṇḍu-rogān viṣama-jvarāṃś ca 4-16bv -hṛt-pāṇḍu-rogān viṣamān jvarāṃś ca
  3. Ah.5.4.018v/ 4-18dv kṣārasya tailasya ca sarṣapasya
  4. Ah.5.4.020v/ 4-20cv karmaṇā viplutānāṃ tu
  5. Ah.5.4.022v/ 4-22av ekaikaḥ prasṛtis taila-
  6. Ah.5.4.023v/ 4-23av paṭola-nimba-pūtīka- 4-23bv -rāsnā-saptacchadāmbhasām 4-23cv prasṛtāḥ pṛthag ājyāc ca