537
Ah.5.5.031a pārśva-rug-veṣṭanair vidyād vāyunā sneham āvṛtam |
Ah.5.5.031c snigdhāmla-lavaṇoṣṇais taṃ rāsnā-pītadru-tailikaiḥ || 31 ||
Ah.5.5.032a sauvīraka-surā-kola-kulattha-yava-sādhitaiḥ |
Ah.5.5.032c nirūhair nirharet samyak sa-mūtraiḥ pāñcamūlikaiḥ || 32 || 1750
Ah.5.5.033a tābhyām eva ca tailābhyāṃ sāyaṃ bhukte 'nuvāsayet |
Ah.5.5.033c tṛḍ-dāha-rāga-sammoha-vaivarṇya-tamaka-jvaraiḥ || 33 || 1751
Ah.5.5.034a vidyāt pittāvṛtaṃ svādu-tiktais taṃ vastibhir haret |
Ah.5.5.034c tandrā-śīta-jvarālasya-prasekā-ruci-gauravaiḥ || 34 || 1752
Ah.5.5.035a sammūrchā-glānibhir vidyāc chleṣmaṇā sneham āvṛtam |
Ah.5.5.035c kaṣāya-tikta-kaṭukaiḥ surā-mūtropasādhitaiḥ || 35 || 1753
Ah.5.5.036a phala-taila-yutaiḥ sāmlair vastibhis taṃ vinirharet |
Ah.5.5.036c chardi-mūrchā-ruci-glāni-śūla-nidrāṅga-mardanaiḥ || 36 || 1754
Ah.5.5.037a āma-liṅgaiḥ sa-dāhais taṃ vidyād aty-aśanāvṛtam |
Ah.5.5.037c kaṭūnāṃ lavaṇānāṃ ca kvāthaiś cūrṇaiś ca pācanam || 37 || 1755
Ah.5.5.038a mṛdur virekaḥ sarvaṃ ca tatrāma-vihitaṃ hitam |
Ah.5.5.038c viṇ-mūtrānila-saṅgārti-guru-tvādhmāna-hṛd-grahaiḥ || 38 ||
Ah.5.5.039a snehaṃ viḍ-āvṛtaṃ jñātvā sneha-svedaiḥ sa-vartibhiḥ |
Ah.5.5.039c śyāmā-bilvādi-siddhaiś ca nirūhaiḥ sānuvāsanaiḥ || 39 ||
Ah.5.5.040a nirhared vidhinā samyag udāvarta-hareṇa ca |
Ah.5.5.040c a-bhukte śūna-pāyau vā peyā-mātrāśitasya vā || 40 || 1756
  1. Ah.5.5.032v/ 5-32av sauvīraka-surāṅkolla- 5-32dv sa-mūtraiḥ pāñcamaulikaiḥ
  2. Ah.5.5.033v/ 5-33av tābhyām eva tu tailābhyāṃ 5-33av tailābhyām eva tābhyāṃ vā
  3. Ah.5.5.034v/ 5-34bv -tiktais taṃ ca vinirharet
  4. Ah.5.5.035v/ 5-35av sa-mūrchā-glānibhir vidyāc 5-35dv surā-mūtraiḥ prasādhitaiḥ 5-35dv surā-go-mūtra-sādhitaiḥ
  5. Ah.5.5.036v/ 5-36dv -śūla-tandrāṅga-mardanaiḥ
  6. Ah.5.5.037v/ 5-37bv vidyād āmāvṛtaṃ tu tam
  7. Ah.5.5.040v/ 5-40bv udāvarta-hareṇa vā 5-40dv peyā-mātrāśitasya ca