541
Ah.5.6.015a sneha-pāke tv a-mānoktau catur-guṇa-vivardhitam |
Ah.5.6.015c kalka-sneha-dravaṃ yojyam adhīte śaunakaḥ punaḥ || 15 ||
Ah.5.6.016a snehe sidhyati śuddhāmbu-niḥkvātha-sva-rasaiḥ kramāt |
Ah.5.6.016c kalkasya yojayed aṃśaṃ caturthaṃ ṣaṣṭham aṣṭamam || 16 ||
Ah.5.6.017a pṛthak sneha-samaṃ dadyāt pañca-prabhṛti tu dravam |
Ah.5.6.017c nāṅgulī-grāhi-tā kalke na snehe 'gnau sa-śabda-tā || 17 || 1779
Ah.5.6.017.1and1a śuṣka-dravyaṃ yadā na syāt tadā sadyaḥ-samuddhṛtam |
Ah.5.6.017.1and1c dvi-guṇaṃ tat prayoktavyaṃ kuḍavādi dravaṃ tathā || 17-1+1 ||
Ah.5.6.018a varṇādi-sampac ca yadā tadainaṃ śīghram āharet |
Ah.5.6.018c ghṛtasya phenopaśamas tailasya tu tad-udbhavaḥ || 18 || 1780
Ah.5.6.019a lehasya tantu-mat-tāpsu majjanaṃ saraṇaṃ na ca |
Ah.5.6.019c pākas tu tri-vidho mandaś cikkaṇaḥ khara-cikkaṇaḥ || 19 || 1781
Ah.5.6.020a mandaḥ kalka-same kiṭṭe cikkaṇo madanopame |
Ah.5.6.020c kiñ-cit sīdati kṛṣṇe ca vartya-māne ca paścimaḥ || 20 || 1782
Ah.5.6.021a dagdho 'ta ūrdhvaṃ niṣkāryaḥ syād āmas tv agni-sāda-kṛt |
Ah.5.6.021c mṛdur nasye kharo 'bhyaṅge pāne vastau ca cikkaṇaḥ || 21 ||
Ah.5.6.022a śāṇaṃ pāṇi-talaṃ muṣṭiṃ kuḍavaṃ prastham āḍhakam |
Ah.5.6.022c droṇaṃ vahaṃ ca krama-śo vijānīyāc catur-guṇam || 22 ||
Ah.5.6.023a dvi-guṇaṃ yojayed ārdraṃ kuḍavādi tathā dravam |
Ah.5.6.023c peṣaṇāloḍane vāri sneha-pāke ca nir-drave || 23 ||
  1. Ah.5.6.017v/ 6-17av dravaṃ tu pañca-prabhṛti 6-17bv pṛthak sneha-samaṃ kṣipet
  2. Ah.5.6.018v/ 6-18dc tailasya ca tad-udbhavaḥ
  3. Ah.5.6.019v/ 6-19bv majjanaṃ śaraṇaṃ na ca
  4. Ah.5.6.020v/ 6-20dv varti-māne ca paścimaḥ 6-20dv vartamāne ca paścimaḥ 6-20dv vartamāne tu paścimaḥ