543
Ah.6.1.002a aśmanor vādanaṃ cāsya karṇa-mūle samācaret |
Ah.6.1.002c athāsya dakṣiṇe karṇe mantram uccārayed imam || 2 ||
Ah.6.1.003a aṅgād aṅgāt sambhavasi hṛdayād abhijāyase |
Ah.6.1.003c ātmā vai putra-nāmāsi sañjīva śaradāṃ śatam || 3 || 1791
Ah.6.1.004a śatāyuḥ śata-varṣo 'si dīrgham āyur avāpnuhi |
Ah.6.1.004c nakṣatrāṇi diśo rātrir ahaś ca tvābhirakṣatu || 4 || 1792
Ah.6.1.005a svasthī-bhūtasya nābhiṃ ca sūtreṇa catur-aṅgulāt |
Ah.6.1.005c baddhvordhvaṃ vardhayitvā ca grīvāyām avasañjayet || 5 || 1793
Ah.6.1.006a nābhiṃ ca kuṣṭha-tailena secayet snāpayed anu |
Ah.6.1.006c kṣīri-vṛkṣa-kaṣāyeṇa sarva-gandhodakena vā || 6 || 1794
Ah.6.1.007a koṣṇena tapta-rajata-tapanīya-nimajjanaiḥ |
Ah.6.1.007c tato dakṣiṇa-tarjanyā tālūnnamyāvaguṇṭhayet || 7 ||
Ah.6.1.008a śirasi sneha-picunā prāśyaṃ cāsya prayojayet |
Ah.6.1.008c hareṇu-mātraṃ medhāyur-balārtham abhimantritam || 8 || 1795
Ah.6.1.009a aindrī-brāhmī-vacā-śaṅkhapuṣpī-kalkaṃ ghṛtaṃ madhu |
Ah.6.1.009c cāmīkara-vacā-brāhmī-tāpya-pathyā rajī-kṛtāḥ || 9 || 1796
Ah.6.1.010a lihyān madhu-ghṛtopetā hema-dhātrī-rajo 'tha-vā |
Ah.6.1.010c garbhāmbhaḥ saindhava-vatā sarpiṣā vāmayet tataḥ || 10 || 1797
Ah.6.1.011a prājāpatyena vidhinā jāta-karmāṇi kārayet |
Ah.6.1.011c sirāṇāṃ hṛdaya-sthānāṃ vivṛta-tvāt prasūtitaḥ || 11 ||
  1. Ah.6.1.003v/ 1-3dv sañjīva śaradaḥ śatam
  2. Ah.6.1.004v/ 1-4dv ahaś catvāri rakṣatu
  3. Ah.6.1.005v/ 1-5cv baddhvordhvaṃ vardhayitvā tu 1-5dv grīvāyām avasajjayet
  4. Ah.6.1.006v/ 1-6av nābhiṃ tu kuṣṭha-tailena 1-6bv secayet snapayed anu
  5. Ah.6.1.008v/ 1-8bv prāśaṃ cāsya prayojayet
  6. Ah.6.1.009v/ 1-9dv -kuṣṭha-pathyā rajī-kṛtāḥ
  7. Ah.6.1.010v/ 1-10cv garbhāmbhaḥ saindhava-vacā- 1-10dv -sarpiṣā vāmayet tataḥ