556
Ah.6.3.003a mukha-maṇḍitikā tad-vad revatī śuṣka-revatī |
Ah.6.3.003c teṣāṃ grahīṣyatāṃ rūpaṃ pratataṃ rodanaṃ jvaraḥ || 3 || 1852
Ah.6.3.004a sāmānyaṃ rūpam uttrāsa-jṛmbhā-bhrū-kṣepa-dīna-tāḥ |
Ah.6.3.004c phena-srāvordhva-dṛṣṭy-oṣṭha-danta-daṃśa-prajāgarāḥ || 4 || 1853
Ah.6.3.005a rodanaṃ kūjanaṃ stanya-vidveṣaḥ svara-vaikṛtam |
Ah.6.3.005c nakhair a-kasmāt paritaḥ sva-dhātry-aṅga-vilekhanam || 5 ||
Ah.6.3.006a tatraika-nayana-srāvī śiro vikṣipate muhuḥ |
Ah.6.3.006c hataika-pakṣaḥ stabdhāṅgaḥ sa-svedo nata-kandharaḥ || 6 || 1854
Ah.6.3.007a danta-khādī stana-dveṣī trasyan roditi vi-svaram |
Ah.6.3.007c vakra-vaktro vaman lālāṃ bhṛśam ūrdhvaṃ nirīkṣate || 7 || 1855
Ah.6.3.008a vasāsṛg-gandhir udvigno baddha-muṣṭi-śakṛc chiśuḥ |
Ah.6.3.008c calitaikākṣi-gaṇḍa-bhrūḥ saṃraktobhaya-locanaḥ || 8 ||
Ah.6.3.009a skandārtas tena vaikalyaṃ maraṇaṃ vā bhaved dhruvam |
Ah.6.3.009c sañjñā-nāśo muhuḥ keśa-luñcanaṃ kandharā-natiḥ || 9 || 1856
Ah.6.3.010a vinamya jṛmbhamāṇasya śakṛn-mūtra-pravartanam |
Ah.6.3.010c phenodvamanam ūrdhvekṣā hasta-bhrū-pāda-nartanam || 10 ||
Ah.6.3.011a stana-sva-jihvā-sandaṃśa-saṃrambha-jvara-jāgarāḥ |
Ah.6.3.011c pūya-śoṇita-gandhaś ca skandāpasmāra-lakṣaṇam || 11 ||
Ah.6.3.012a ādhmānaṃ pāṇi-pādasya spandanaṃ phena-nirvamaḥ |
Ah.6.3.012c tṛṇ-muṣṭi-bandhātīsāra-svara-dainya-vi-varṇa-tāḥ || 12 || 1857
  1. Ah.6.3.003v/ 3-3av mukha-maṇḍanikā tad-vad 3-3av mukha-maṇḍinikā tad-vad
  2. Ah.6.3.004v/ 3-4bv -jṛmbhā-bhrūtkṣepa-dīna-tāḥ
  3. Ah.6.3.006v/ 3-6bv śiro vikṣepate muhuḥ 3-6bv śiro vikṣipyate muhuḥ
  4. Ah.6.3.007v/ 3-7bv trasan roditi vi-svaram 3-7cv vakra-vaktro vamel lālāṃ
  5. Ah.6.3.009v/ 3-9bv maraṇaṃ vā bhaved drutam 3-9cv sañjñā-nāśo bhavet keśa-
  6. Ah.6.3.012v/ 3-12av ādhmānaṃ pāṇi-pādāsya- 3-12bv -spandanaṃ phena-nirvamaḥ 3-12bv spandanaṃ phena-nirgamaḥ 3-12bv spandanaṃ hananaṃ bhramaḥ