557
Ah.6.3.013a kūjanaṃ stananaṃ chardiḥ kāsa-hidhmā-prajāgarāḥ |
Ah.6.3.013c oṣṭha-daṃśāṅga-saṅkoca-stambha-bastābha-gandha-tāḥ || 13 || 1858
Ah.6.3.014a ūrdhvaṃ nirīkṣya hasanaṃ madhye vinamanaṃ jvaraḥ |
Ah.6.3.014c mūrchaika-netra-śophaś ca naigameṣa-grahākṛtiḥ || 14 ||
Ah.6.3.015a kampo hṛṣita-roma-tvaṃ svedaś cakṣur-nimīlanam |
Ah.6.3.015c bahir-āyāmanaṃ jihvā-daṃśo 'ntaḥ-kaṇṭha-kūjanam || 15 || 1859
Ah.6.3.016a dhāvanaṃ viṭ-sa-gandha-tvaṃ krośanaṃ ca śva-vac chuni |
Ah.6.3.016c roma-harṣo muhus trāsaḥ sahasā rodanaṃ jvaraḥ || 16 || 1860
Ah.6.3.017a kāsātīsāra-vamathu-jṛmbhā-tṛṭ-śava-gandha-tāḥ |
Ah.6.3.017c aṅgeṣv ākṣepa-vikṣepa-śoṣa-stambha-vi-varṇa-tāḥ || 17 ||
Ah.6.3.018a muṣṭi-bandhaḥ srutiś cākṣṇor bālasya syuḥ pitṛ-grahe |
Ah.6.3.018c srastāṅga-tvam atīsāro jihvā-tālu-gale vraṇāḥ || 18 ||
Ah.6.3.019a sphoṭāḥ sa-dāha-ruk-pākāḥ sandhiṣu syuḥ punaḥ punaḥ |
Ah.6.3.019c niśy ahni pravilīyante pāko vaktre gude 'pi vā || 19 ||
Ah.6.3.020a bhayaṃ śakuni-gandha-tvaṃ jvaraś ca śakuni-grahe |
Ah.6.3.020c pūtanāyāṃ vamiḥ kampas tandrā rātrau prajāgaraḥ || 20 ||
Ah.6.3.021a hidhmādhmānaṃ śakṛd-bhedaḥ pipāsā mūtra-nigrahaḥ |
Ah.6.3.021c srasta-hṛṣṭāṅga-roma-tvaṃ kāka-vat pūti-gandhi-tā || 21 ||
Ah.6.3.022a śīta-pūtanayā kampo rodanaṃ tiryag-īkṣaṇam |
Ah.6.3.022c tṛṣṇāntra-kūjo 'tīsāro vasā-vad visra-gandha-tā || 22 ||
  1. Ah.6.3.013v/ 3-13av kūjanaṃ śvasanaṃ chardiḥ 3-13av kūjanaṃ stambhanaṃ chardiḥ 3-13av kūjanaṃ svananaṃ chardiḥ
  2. Ah.6.3.015v/ 3-15av kampo harṣita-roma-tvaṃ
  3. Ah.6.3.016v/ 3-16bv krośanaṃ śvāna-vac chuni 3-16cv roma-harṣo muhuḥ śvāsaḥ