569
Ah.6.5.027a catuṣ-pathe rākṣasāya bhīmeṣu gahaneṣu ca |
Ah.6.5.027c rakṣasāṃ dakṣiṇasyāṃ tu pūrvasyāṃ brahma-rakṣasām || 27 || 1940
Ah.6.5.028a śūnyālaye piśācāya paścimāṃ diśam āsthite |
Ah.6.5.028c śuci-śuklāni mālyāni gandhāḥ kṣaireyam odanam || 28 || 1941
Ah.6.5.029a dadhi cchattraṃ ca dhavalaṃ devānāṃ balir iṣyate |
Ah.6.5.029c hiṅgu-sarṣapa-ṣaḍgranthā-vyoṣair ardha-palonmitaiḥ || 29 ||
Ah.6.5.030a catur-guṇe gavāṃ mūtre ghṛta-prasthaṃ vipācayet |
Ah.6.5.030c tat-pāna-nāvanābhyaṅgair deva-graha-vimokṣaṇam || 30 ||
Ah.6.5.031a nasyāñjanaṃ vacā-hiṅgu-laśunaṃ basta-vāriṇā |
Ah.6.5.031c daitye balir bahu-phalaḥ sośīra-kamalotpalaḥ || 31 || 1942
Ah.6.5.032a nāgānāṃ sumano-lāja-guḍāpūpa-guḍaudanaiḥ |
Ah.6.5.032c paramānna-madhu-kṣīra-kṛṣṇa-mṛn-nāgakesaraiḥ || 32 ||
Ah.6.5.033a vacā-padma-purośīra-raktotpala-dalair baliḥ |
Ah.6.5.033c śvetapattraṃ ca lodhraṃ ca tagaraṃ nāga-sarṣapāḥ || 33 || 1943
Ah.6.5.034a śītena vāriṇā piṣṭaṃ nāvanāñjanayor hitam |
Ah.6.5.034c yakṣāṇāṃ kṣīra-dadhy-ājya-miśrakaudana-guggulu || 34 ||
Ah.6.5.035a devadārūtpalaṃ padmaṃ uśīraṃ vastra-kāñcanam |
Ah.6.5.035c hiraṇyaṃ ca balir yojyo mūtrājya-kṣīram ekataḥ || 35 || 1944
Ah.6.5.036a siddhaṃ samonmitaṃ pāna-nāvanābhyañjane hitam |
Ah.6.5.036c harītakī haridre dve laśuno maricaṃ vacā || 36 || 1945
  1. Ah.6.5.027v/ 5-27bv bhīmeṣu gahaneṣu vā
  2. Ah.6.5.028v/ 5-28bv paścimāṃ diśam āśrite 5-28bv paścimāyāṃ diśi sthite
  3. Ah.6.5.031v/ 5-31av nasyāñjane vacā-hiṅgu-
  4. Ah.6.5.033v/ 5-33av vacā-pāṭhā-purośīra-
  5. Ah.6.5.035v/ 5-35bv uśīraṃ vastra-candanam 5-35bv uśīraṃ vastra-kambalam
  6. Ah.6.5.036v/ 5-36av siddhaṃ palonmitaṃ pāna-