570
Ah.6.5.037a nimba-pattraṃ ca bastāmbu-kalkitaṃ nāvanāñjanam |
Ah.6.5.037c brahma-rakṣo-baliḥ siddhaṃ yavānāṃ pūrṇam āḍhakam || 37 || 1946
Ah.6.5.038a toyasya kumbhaḥ palalaṃ chattraṃ vastram vilepanam |
Ah.6.5.038c gāyatrī-viṃśati-pala-kvāthe 'rdha-palikaiḥ pacet || 38 || 1947
Ah.6.5.039a try-ūṣaṇa-tri-phalā-hiṅgu-ṣaḍgranthā-miśi-sarṣapaiḥ |
Ah.6.5.039c sa-nimba-pattra-laśunaiḥ kuḍavān sapta sarpiṣaḥ || 39 ||
Ah.6.5.040a go-mūtre tri-guṇe pāna-nasyābhyaṅgeṣu tad dhitam |
Ah.6.5.040c rakṣasāṃ palalaṃ śuklaṃ kusumaṃ miśrakaudanam || 40 || 1948
Ah.6.5.041a baliḥ pakvāma-māṃsāni niṣpāvā rudhirokṣitāḥ |
Ah.6.5.041c naktamāla-śirīṣa-tvaṅ-mūla-puṣpa-phalāni ca || 41 || 1949
Ah.6.5.042a tad-vac ca kṛṣṇa-pāṭalyā bilva-mūlaṃ kaṭu-trikam |
Ah.6.5.042c hiṅgv-indrayava-siddhārtha-laśunāmalakī-phalam || 42 ||
Ah.6.5.043a nāvanāñjanayor yojyo basta-mūtra-yuto '-gadaḥ |
Ah.6.5.043c ebhir eva ghṛtaṃ siddhaṃ gavāṃ mūtre catur-guṇe || 43 || 1950
Ah.6.5.044a rakṣo-grahān vārayate pānābhyañjana-nāvanaiḥ |
Ah.6.5.044c piśācānāṃ baliḥ sīdhuḥ piṇyākaḥ palalaṃ dadhi || 44 ||
Ah.6.5.045a mūlakaṃ lavaṇaṃ sarpiḥ sa-bhūtaudana-yāvakam |
Ah.6.5.045c haridrā-dvaya-mañjiṣṭhā-miśi-saindhava-nāgaram || 45 || 1951
Ah.6.5.046a hiṅgu-priyaṅgu-tri-kaṭu-laśuna-tri-phalā vacā |
Ah.6.5.046c pāṭalī-śveta-kaṭabhī-śirīṣa-kusumair ghṛtam || 46 || 1952
  1. Ah.6.5.037v/ 5-37dv yavānāṃ cūrṇam āḍhakam
  2. Ah.6.5.038v/ 5-38av toya-kumbhaṃ ca palalaṃ
  3. Ah.6.5.040v/ 5-40av go-mūtre tri-guṇe siddhaṃ 5-40bv pānābhyaṅgeṣu tad dhitam 5-40dv kusumaṃ miśrakaudanaḥ
  4. Ah.6.5.041v/ 5-41dv -mūlaṃ puṣpaṃ phalāni ca 5-41dv -mūle puṣpaṃ phalāni ca
  5. Ah.6.5.043v/ 5-43bv basta-mūtra-hṛto '-gadaḥ 5-43bv basta-mūtra-druto '-gadaḥ
  6. Ah.6.5.045v/ 5-45bv prabhūtaudana-yāvakam 5-45bv prāg-bhūtaudana-yāvakam 5-45dv -miśi-saindhava-nāgaraiḥ
  7. Ah.6.5.046v/ 5-46bv -laśuna-tri-phalā-vacāḥ 5-46cv paṭolī-śveta-kaṭabhī- 5-46cv pāṭalā-śveta-kaṭabhī-