572
Ah.6.6.004a ādhibhir citta-vibhraṃśād viṣeṇopaviṣeṇa ca |
Ah.6.6.004c ebhir hi hīna-sat-tvasya hṛdi doṣāḥ pradūṣitāḥ || 4 || 1958
Ah.6.6.005a dhiyo vidhāya kāluṣyaṃ hṛtvā mārgān mano-vahān |
Ah.6.6.005c unmādaṃ kurvate tena dhī-vijñāna-smṛti-bhramāt || 5 ||
Ah.6.6.006a deho duḥkha-sukha-bhraṣṭo bhraṣṭa-sārathi-vad rathaḥ |
Ah.6.6.006c bhramaty a-cintitārambhas tatra vātāt kṛśāṅga-tā || 6 || 1959
Ah.6.6.007a a-sthāne rodanākrośa-hasita-smita-nartanam |
Ah.6.6.007c gīta-vāditra-vāg-aṅga-vikṣepāsphoṭanāni ca || 7 ||
Ah.6.6.008a a-sāmnā veṇu-vīṇādi-śabdānukaraṇaṃ muhuḥ |
Ah.6.6.008c āsyāt phenāgamo 'jasram aṭanaṃ bahu-bhāṣi-tā || 8 || 1960
Ah.6.6.009a alaṅkāro 'n-alaṅkārair a-yānair gamanodyamaḥ |
Ah.6.6.009c gṛddhir abhyavahāryeṣu tal-lābhe cāvamāna-tā || 9 || 1961
Ah.6.6.010a utpiṇḍitāruṇākṣi-tvaṃ jīrṇe cānne gadodbhavaḥ |
Ah.6.6.010c pittāt santarjanaṃ krodho muṣṭi-loṣṭādy-abhidravaḥ || 10 || 1962
Ah.6.6.011a śīta-cchāyodakākāṅkṣā nagna-tvaṃ pīta-varṇa-tā |
Ah.6.6.011c a-satya-jvalana-jvālā-tārakā-dīpa-darśanam || 11 || 1963
Ah.6.6.012a kaphād a-rocakaś chardir alpehāhāra-vākya-tā |
Ah.6.6.012c strī-kāma-tā rahaḥ-prītir lālā-siṅghāṇaka-srutiḥ || 12 ||
Ah.6.6.013a baibhatsyaṃ śauca-vidveṣo nidrā śvayathur ānane |
Ah.6.6.013c unmādo bala-vān rātrau bhukta-mātre ca jāyate || 13 ||
  1. Ah.6.6.004v/ 6-4bv viṣeṇopaviṣeṇa vā 6-4cv ebhir vihīna-sat-tvasya
  2. Ah.6.6.006v/ 6-6av dehī duḥkha-sukha-bhraṣṭo
  3. Ah.6.6.008v/ 6-8av abhīkṣṇaṃ veṇu-vīṇādi- 6-8av āsyena veṇu-vīṇādi- 6-8bv -śabdādi-karaṇaṃ muhuḥ 6-8dv aṭanaṃ bahu-bhāṣitam
  4. Ah.6.6.009v/ 6-9dv tal-lābhe vāvamāna-tā 6-9dv tal-lābheṣv avamāna-tā
  5. Ah.6.6.010v/ 6-10av utpīḍitāruṇākṣi-tvaṃ
  6. Ah.6.6.011v/ 6-11bv netra-tvak-pīta-varṇa-tā 6-11cv a-sati jvalane jvālā- 6-11cv a-satya-jvalanolkādi-