573
Ah.6.6.014a sarvāyatana-saṃsthāna-sannipāte tad-ātmakam |
Ah.6.6.014c unmādaṃ dāruṇaṃ vidyāt taṃ bhiṣak parivarjayet || 14 || 1964
Ah.6.6.015a dhana-kāntādi-nāśena duḥ-sahenābhiṣaṅga-vān |
Ah.6.6.015c pāṇḍur dīno muhur muhyan hāheti paridevate || 15 ||
Ah.6.6.016a rodity a-kasmān mriyate tad-guṇān bahu manyate |
Ah.6.6.016c śoka-kliṣṭa-manā dhyāyañ jāgarūko viceṣṭate || 16 || 1965
Ah.6.6.017a viṣeṇa śyāva-vadano naṣṭa-cchāyā-balendriyaḥ |
Ah.6.6.017c vegāntare 'pi sambhrānto raktākṣas taṃ vivarjayet || 17 || 1966
Ah.6.6.018a athānila-ja unmāde sneha-pānaṃ prayojayet |
Ah.6.6.018c pūrvam āvṛta-mārge tu sa-snehaṃ mṛdu śodhanam || 18 ||
Ah.6.6.019a kapha-pitta-bhave 'py ādau vamanaṃ sa-virecanam |
Ah.6.6.019c snigdha-svinnasya vastiṃ ca śirasaḥ sa-virecanam || 19 || 1967
Ah.6.6.020a tathāsya śuddha-dehasya prasādaṃ labhate manaḥ |
Ah.6.6.020c ittham apy anuvṛttau tu tīkṣṇaṃ nāvanam añjanam || 20 || 1968
Ah.6.6.021a harṣaṇāśvāsanottrāsa-bhaya-tāḍana-tarjanam |
Ah.6.6.021c abhyaṅgodvartanālepa-dhūpān pānaṃ ca sarpiṣaḥ || 21 || 1969
Ah.6.6.022a yuñjyāt tāni hi śuddhasya nayanti prakṛtiṃ manaḥ |
Ah.6.6.022c hiṅgu-sauvarcala-vyoṣair dvi-palāṃśair ghṛtāḍhakam || 22 ||
Ah.6.6.023a siddhaṃ sa-mūtram unmāda-bhūtāpasmāra-nut param |
Ah.6.6.023c dvau prasthau sva-rasād brāhmyā ghṛta-prasthaṃ ca sādhitam || 23 ||
  1. Ah.6.6.014v/ 6-14bv -sannipātāt tad-ātmakam
  2. Ah.6.6.016v/ 6-16av rodity a-kasmāt smayate
  3. Ah.6.6.017v/ 6-17bv naṣṭa-cchāyo '-balendriyaḥ
  4. Ah.6.6.019v/ 6-19av kapha-pittodbhave 'py ādau 6-19cv snigdha-svinnasya vastīṃś ca 6-19dv śirasaś ca virecanam
  5. Ah.6.6.020v/ 6-20av tathaiva śuddha-dehasya
  6. Ah.6.6.021v/ 6-21dv -dhūmān pānaṃ ca sarpiṣaḥ