581
Ah.6.7.033a nakulolūka-mārjāra-gṛdhra-kīṭāhi-kāka-jaiḥ |
Ah.6.7.033c tuṇḍaiḥ pakṣaiḥ purīṣaiś ca dhūpam asya prayojayet || 33 || 2012
Ah.6.7.034a śīlayet taila-laśunaṃ payasā vā śatāvarīm |
Ah.6.7.034c brāhmī-rasaṃ kuṣṭha-rasaṃ vacāṃ vā madhu-saṃyutām || 34 ||
Ah.6.7.035a samaṃ kruddhair apasmāro doṣaiḥ śārīra-mānasaiḥ |
Ah.6.7.035c yaj jāyate yataś caiṣa mahā-marma-samāśrayaḥ || 35 ||
Ah.6.7.036a tasmād rasāyanair enaṃ duś-cikitsyam upācaret |
Ah.6.7.036c tad-ārtaṃ cāgni-toyāder viṣamāt pālayet sadā || 36 || 2013
Ah.6.7.037a muktaṃ mano-vikāreṇa tvam itthaṃ kṛta-vān iti |
Ah.6.7.037c na brūyād viṣayair iṣṭaiḥ kliṣṭaṃ ceto 'sya bṛṃhayet || 37 ||

Chapter 8

Athavartmarogavijñānīyādhyāyaḥ

K edn 472-474
Ah.6.8.001a sarva-roga-nidānoktair a-hitaiḥ kupitā malāḥ |
Ah.6.8.001c a-cakṣuṣyair viśeṣeṇa prāyaḥ pittānusāriṇaḥ || 1 ||
Ah.6.8.002a sirābhir ūrdhvaṃ prasṛtā netrāvayavam āśritāḥ |
Ah.6.8.002c vartma sandhiṃ sitaṃ kṛṣṇaṃ dṛṣṭiṃ vā sarvam akṣi vā || 2 ||
Ah.6.8.003a rogān kuryuś calas tatra prāpya vartmāśrayāḥ sirāḥ |
Ah.6.8.003c suptotthitasya kurute vartma-stambhaṃ sa-vedanam || 3 ||
Ah.6.8.004a pāṃsu-pūrṇābha-netra-tvaṃ kṛcchronmīlanam aśru ca |
Ah.6.8.004c vimardanāt syāc ca śamaḥ kṛcchronmūlaṃ vadanti tat || 4 ||
Ah.6.8.005a cālayan vartmanī vāyur nimeṣonmeṣaṇaṃ muhuḥ |
Ah.6.8.005c karoty a-ruṅ nimeṣo 'sau vartma yat tu nimīlyate || 5 ||
  1. Ah.6.7.033v/ 7-33dv dhūmam asya prayojayet 7-33dv dhūpam asmai prayojayet
  2. Ah.6.7.036v/ 7-36av tasmād rasāyanenainaṃ 7-36cv tad-ārtaṃ cāgni-toyādi- 7-36dv -viṣamāt pālayet sadā