583
Ah.6.8.016a yad vartmotkliṣṭam utkliṣṭam a-kasmān mlāna-tām iyāt |
Ah.6.8.016c rakta-doṣa-trayotkleśād bhavaty utkliṣṭa-vartma tat || 16 || 2020
Ah.6.8.017a śyāva-vartma malaiḥ sāsraiḥ śyāvaṃ ruk-kleda-śopha-vat |
Ah.6.8.017c śliṣṭākhyaṃ vartmanī śliṣṭe kaṇḍū-śvayathu-rāgiṇī || 17 ||
Ah.6.8.018a vartmano 'ntaḥ kharā rūkṣāḥ piṭikāḥ sikatopamāḥ |
Ah.6.8.018c sikatā-vartma kṛṣṇaṃ tu kardamaṃ kardamopamam || 18 ||
Ah.6.8.019a bahalaṃ bahalair māṃsaiḥ sa-varṇaiś cīyate samaiḥ |
Ah.6.8.019c kukūṇakaḥ śiśor eva dantotpatti-nimitta-jaḥ || 19 ||
Ah.6.8.020a syāt tena śiśur ucchūna-tāmrākṣo vīkṣaṇā-kṣamaḥ |
Ah.6.8.020c sa-vartma-śūla-paicchilyaḥ karṇa-nāsākṣi-mardanaḥ || 20 || 2021
Ah.6.8.021a pakṣmoparodhe saṅkoco vartmanāṃ jāyate tathā |
Ah.6.8.021c khara-tāntar-mukha-tvaṃ ca romṇām anyāni vā punaḥ || 21 || 2022
Ah.6.8.022a kaṇṭakair iva tīkṣṇāgrair ghṛṣṭaṃ tair akṣi śūyate |
Ah.6.8.022c uṣyate cānilādi-dviḍ alpāhaḥ śāntir uddhṛtaiḥ || 22 || 2023
Ah.6.8.023a kanīnake bahir-vartma kaṭhino granthir unnataḥ |
Ah.6.8.023c tāmraḥ pakvo 'sra-pūya-srud alajy ādhmāyate muhuḥ || 23 ||
Ah.6.8.024a vartmāntar māṃsa-piṇḍābhaḥ śvayathur grathito '-rujaḥ |
Ah.6.8.024c sāsraiḥ syād arbudo doṣair viṣamo bāhyataś calaḥ || 24 ||
Ah.6.8.025a catur-viṃśatir ity ete vyādhayo vartma-saṃśrayāḥ |
Ah.6.8.025c ādyo 'tra bheṣajaiḥ sādhyo dvau tato 'rśaś ca varyajet || 25 ||
  1. Ah.6.8.016v/ 8-16dv vadanty utkliṣṭa-vartma tat
  2. Ah.6.8.020v/ 8-20bv -tāmrākṣo vīkṣaṇe '-kṣamaḥ
  3. Ah.6.8.021v/ 8-21bv vartmano jāyate tathā
  4. Ah.6.8.022v/ 8-22bv ghṛṣṭaṃ tair akṣi sūyate 8-22cv uṣyate vānilādi-dviḍ 8-22cv uṣyate cānilādyaiś ca 8-22dv alpāhaṃ śāntir uddhṛtaiḥ