584
Ah.6.8.026a pakṣmoparodho yāpyaḥ syāc cheṣāñ chastreṇa sādhayet |
Ah.6.8.026c kuṭṭayet pakṣma-sadanaṃ chindyāt teṣv api cārbudam || 26 || 2024
Ah.6.8.027a bhindyāl lagaṇa-kumbhīkā-bisotsaṅgāñjanālajīḥ |
Ah.6.8.027c pothakī-śyāva-sikatā-śliṣṭotkliṣṭa-catuṣṭayam || 27 ||
Ah.6.8.027ū̆ab sa-kardamaṃ sa-bahalaṃ vilikhet sa-kukūṇakam || 27ū̆ab ||

Chapter 9

Athavartmarogapratiṣedhādhyāyaḥ

K edn 474-476
Ah.6.9.001a kṛcchronmīle purāṇājyaṃ drākṣā-kalkāmbu-sādhitam |
Ah.6.9.001c sa-sitaṃ yojayet snigdhaṃ nasya-dhūmāñjanādi ca || 1 ||
Ah.6.9.002a kumbhīkā-vartma-likhitaṃ saindhava-pratisāritam |
Ah.6.9.002c yaṣṭī-dhātrī-paṭolīnāṃ kvāthena pariṣecayet || 2 ||
Ah.6.9.003a nivāte 'dhiṣṭhitasyāptaiḥ śuddhasyottāna-śāyinaḥ |
Ah.6.9.003c bahiḥ koṣṇāmbu-taptena sveditaṃ vartma vāsasā || 3 ||
Ah.6.9.004a nirbhujya vastrāntaritaṃ vāmāṅguṣṭhāṅgulī-ghṛtam |
Ah.6.9.004c na sraṃsate calati vā vartmaivaṃ sarvatas tataḥ || 4 || 2025
Ah.6.9.005a maṇḍalāgreṇa tat tiryak kṛtvā śastra-padāṅkitam |
Ah.6.9.005c likhet tenaiva pattrair vā śāka-śephālikādi-jaiḥ || 5 || 2026
Ah.6.9.006a phenena toya-rāśer vā picunā pramṛjann asṛk |
Ah.6.9.006c sthite rakte su-likhitaṃ sa-kṣaudraiḥ pratisārayet || 6 ||
Ah.6.9.007a yathā-svam uktair anu ca prakṣālyoṣṇena vāriṇā |
Ah.6.9.007c ghṛtena siktam abhyaktaṃ badhnīyān madhu-sarpiṣā || 7 || 2027
  1. Ah.6.8.026v/ 8-26cv kuṭṭayet pakṣma-śadanaṃ
  2. Ah.6.9.004v/ 9-4cv na sraṃsate na calati
  3. Ah.6.9.005v/ 9-5dv śāka-śephālikādikaiḥ 9-5dv śāka-śephālikādibhiḥ
  4. Ah.6.9.007v/ 9-7cv ghṛtenāsiktam abhyaktaṃ