588
Ah.6.9.037a baddhvā lalāṭe paṭṭaṃ ca tatra sīvana-sūtrakam |
Ah.6.9.037c nāti-gāḍha-ślathaṃ sūcyā nikṣiped atha yojayet || 37 ||
Ah.6.9.038a madhu-sarpiḥ-kavalikāṃ na cāsmin bandham ācaret |
Ah.6.9.038c nyagrodhādi-kaṣāyaiś ca sa-kṣīraiḥ secayed ruji || 38 ||
Ah.6.9.039a pañcame divase sūtram apanīyāvacūrṇayet |
Ah.6.9.039c gairikeṇa vraṇaṃ yuñjyāt tīkṣṇaṃ nasyāñjanādi ca || 39 || 2037
Ah.6.9.040a dahed a-śāntau nirbhujya vartma-doṣāśrayāṃ valīm |
Ah.6.9.040c sandaṃśenādhikaṃ pakṣma hṛtvā tasyāśrayaṃ dahet || 40 ||
Ah.6.9.041a sūcy-agreṇāgni-varṇena dāho bāhyālajeḥ punaḥ |
Ah.6.9.041c bhinnasya kṣāra-vahnibhyāṃ su-cchinnasyārbudasya ca || 41 ||

Chapter 10

Athasandhisitāsitarogavijñānādhyāyaḥ

K edn 476-479
Ah.6.10.001a vāyuḥ kruddhaḥ sirāḥ prāpya jalābhaṃ jala-vāhinīḥ |
Ah.6.10.001c aśru srāvayate vartma-śukla-sandheḥ kanīnakāt || 1 || 2038
Ah.6.10.002a tena netraṃ sa-rug-rāga-śophaṃ syāt sa jalāsravaḥ |
Ah.6.10.002c kaphāt kaphāsrave śvetaṃ picchilaṃ bahalaṃ sravet || 2 || 2039
Ah.6.10.003a kaphena śophas tīkṣṇāgraḥ kṣāra-budbudakopamaḥ |
Ah.6.10.003c pṛthu-mūla-balaḥ snigdhaḥ sa-varṇo mṛdu-picchilaḥ || 3 || 2040
Ah.6.10.004a mahān a-pākaḥ kaṇḍū-mān upanāhaḥ sa nī-rujaḥ |
Ah.6.10.004c raktād raktāsrāve tāmraṃ bahūṣṇaṃ cāśru saṃsravet || 4 || 2041
Ah.6.10.005a vartma-sandhy-āśrayā śukle piṭikā dāha-śūlinī |
Ah.6.10.005c tāmrā mudgopamā bhinnā raktaṃ sravati parvaṇī || 5 ||
  1. Ah.6.9.039v/ 9-39dv tīkṣṇa-nasyāñjanādi ca 9-39dv tīkṣṇa-nasyāñjanāni ca 9-39dv tīkṣṇaṃ nasyāñjanāni ca
  2. Ah.6.10.001v/ 10-1dv -śukla-sandhi-kanīnikāt
  3. Ah.6.10.002v/ 10-2cv kaphāt kapha-śrave śvetaṃ 10-2cv kaphāt kapha-srave śvetaṃ
  4. Ah.6.10.003v/ 10-3dv sa-varṇa-mṛdu-picchilaḥ
  5. Ah.6.10.004v/ 10-4cv raktād rakta-srave tāmraṃ 10-4cv raktād raktaṃ sravet tāmraṃ 10-4dv bahūṣṇaṃ vāśru saṃsravet