589
Ah.6.10.006a pūyāsrave malāḥ sāsrā vartma-sandheḥ kanīnakāt |
Ah.6.10.006c srāvayanti muhuḥ pūyaṃ sāsraṃ tvaṅ-māṃsa-pākataḥ || 6 || 2042
Ah.6.10.007a pūyālaso vraṇaḥ sūkṣmaḥ śopha-saṃrambha-pūrvakaḥ |
Ah.6.10.007c kanīna-sandhāv ādhmāyī pūyāsrāvī sa-vedanaḥ || 7 ||
Ah.6.10.008a kanīnasyāntar alajī śopho ruk-toda-dāha-vān |
Ah.6.10.008c apāṅge vā kanīne vā kaṇḍūṣā-pakṣma-poṭa-vān || 8 ||
Ah.6.10.009a pūyāsrāvī kṛmi-granthir granthiḥ kṛmi-yuto 'rti-mān |
Ah.6.10.009c upanāha-kṛmi-granthi-pūyālasaka-parvaṇīḥ || 9 ||
Ah.6.10.010a śastreṇa sādhayet pañca sālajīn āsravāṃs tyajet |
Ah.6.10.010c pittaṃ kuryāt site bindūn asita-śyāva-pītakān || 10 ||
Ah.6.10.011a malāktādarśa-tulyaṃ vā sarvaṃ śuklaṃ sa-dāha-ruk |
Ah.6.10.011c rogo 'yaṃ śuktikā-sañjñaḥ sa-śakṛd-bheda-tṛḍ-jvaraḥ || 11 || 2043
Ah.6.10.012a kaphāc chukle samaṃ śvetaṃ cira-vṛddhy-adhi-māṃsakam |
Ah.6.10.012c śuklārma śophas tv a-rujaḥ sa-varṇo bahalo '-mṛduḥ || 12 ||
Ah.6.10.013a guruḥ snigdho 'mbu-bindv-ābho balāsa-grathitaṃ smṛtaṃ |
Ah.6.10.013c bindubhiḥ piṣṭa-dhavalair utsannaiḥ piṣṭakaṃ vadet || 13 || 2044
Ah.6.10.014a rakta-rājī-tataṃ śuklam uṣyate yat sa-vedanam |
Ah.6.10.014c a-śophāśrūpadehaṃ ca sirotpātaḥ sa śoṇitāt || 14 || 2045
Ah.6.10.015a upekṣitah sirotpāto rājīs tā eva vardhayan |
Ah.6.10.015c kuryāt sāsraṃ sirā-harṣaṃ tenākṣy-udvīkṣaṇā-kṣamam || 15 || 2046
  1. Ah.6.10.006v/ 10-6bv vartma-sandhi-kanīnakāt 10-6dv sāsra-tvaṅ-māṃsa-pākataḥ 10-6dv sāśru-tvaṅ-māṃsa-pākataḥ
  2. Ah.6.10.011v/ 10-11bv sarvaṃ śuklam a-dāha-ruk
  3. Ah.6.10.013v/ 10-13dv balāsa-granthi sa smṛtaḥ
  4. Ah.6.10.014v/ 10-14cv sa-śothāśrūpadehaṃ ca
  5. Ah.6.10.015v/ 10-15cv kuryāt sāśruṃ sirā-harṣaṃ 10-15dv tenākṣaṃ vīkṣaṇā-kṣamam