590
Ah.6.10.016a sirā-jāle sirā-jālaṃ bṛhad raktaṃ ghanonnatam |
Ah.6.10.016c śoṇitārma samaṃ ślakṣṇaṃ padmābham adhi-māṃsakam || 16 ||
Ah.6.10.017a nī-ruk ślakṣṇo 'rjunaṃ binduḥ śaśa-lohita-lohitaḥ |
Ah.6.10.017c mṛdv-āśu-vṛddhy-a-ruṅ-māṃsaṃ prastāri śyāva-lohitam || 17 ||
Ah.6.10.018a prastāry-arma malaiḥ sāsraiḥ snāvārma snāva-sannibham |
Ah.6.10.018c śuṣkāsṛk-piṇḍa-vac chyāvaṃ yan māṃsaṃ bahalaṃ pṛthu || 18 ||
Ah.6.10.019a adhi-māṃsārma tad dāha-gharṣa-vatyaḥ sirāvṛtāḥ |
Ah.6.10.019c kṛṣṇāsannāḥ sirā-sañjñāḥ piṭikāḥ sarṣapopamāḥ || 19 || 2047
Ah.6.10.020a śukti-harṣa-sirotpāta-piṣṭaka-grathitārjunam |
Ah.6.10.020c sādhayed auṣadhaiḥ ṣaṭkaṃ śeṣaṃ śastreṇa saptakam || 20 || 2048
Ah.6.10.021a navotthaṃ tad api dravyair armoktaṃ yac ca pañca-dhā |
Ah.6.10.021c tac chedyam asita-prāptaṃ māṃsa-snāva-sirāvṛtam || 21 || 2049
Ah.6.10.022a carmoddāla-vad ucchrāyi dṛṣṭi-prāptaṃ ca varjayet |
Ah.6.10.022c pittaṃ kṛṣṇe 'tha-vā dṛṣṭau śukraṃ todāśru-rāga-vat || 22 || 2050
Ah.6.10.023a chittvā tvacaṃ janayati tena syāt kṛṣṇa-maṇḍalam |
Ah.6.10.023c pakva-jambū-nibhaṃ kiñ-cin nimnaṃ ca kṣata-śukrakam || 23 ||
Ah.6.10.024a tat kṛcchra-sādhyaṃ yāpyaṃ tu dvitīya-paṭala-vyadhāt |
Ah.6.10.024c tatra todādi-bāhulyaṃ sūcī-viddhābha-kṛṣṇa-tā || 24 ||
Ah.6.10.025a tṛtīya-paṭala-cchedād a-sādhyaṃ nicitaṃ vraṇaiḥ |
Ah.6.10.025c śaṅkha-śuklaṃ kaphāt sādhyaṃ nāti-ruk śuddha-śukrakam || 25 ||
  1. Ah.6.10.019v/ 10-19av adhi-māṃsārma rug-dāha-
  2. Ah.6.10.020v/ 10-20av śukti-harṣa-sirotpātān 10-20bv piṣṭaka-grathitārjunam
  3. Ah.6.10.021v/ 10-21bv armoktaṃ yat tu pañca-dhā
  4. Ah.6.10.022v/ 10-22bv dṛṣṭi-prāptaṃ tu varjayet 10-22dv śukraṃ todāsra-rāga-vat