591
Ah.6.10.026a ā-tāmra-picchilāsra-srud ā-tāmra-piṭikāti-ruk |
Ah.6.10.026c ajā-viṭ-sadṛśocchrāya-kārṣṇyā varjyāsṛjājakā || 26 || 2051
Ah.6.10.027a sirā-śukraṃ malaiḥ sāsrais taj-juṣṭaṃ kṛṣṇa-maṇḍalam |
Ah.6.10.027c sa-toda-dāha-tāmrābhiḥ sirābhir avatanyate || 27 ||
Ah.6.10.028a a-nimittoṣṇa-śītāccha-ghanāsra-sruc ca tat tyajet |
Ah.6.10.028c doṣaiḥ sāsraiḥ sakṛt kṛṣṇaṃ nīyate śukla-rūpa-tām || 28 || 2052
Ah.6.10.029a dhavalābhropaliptābhaṃ niṣpāvārdha-dalākṛti |
Ah.6.10.029c ati-tīvra-rujā-rāga-dāha-śvayathu-pīḍitam || 29 ||
Ah.6.10.030a pākātyayena tac chukraṃ varjayet tīvra-vedanam |
Ah.6.10.030c yasya vā liṅga-nāśo 'ntaḥ śyāvaṃ yad vā sa-lohitam || 30 ||
Ah.6.10.031a aty-utsedhāvagāḍhaṃ vā sāśru nāḍī-vraṇāvṛtam |
Ah.6.10.031c purāṇaṃ viṣamaṃ madhye vicchinnaṃ yac ca śukrakam || 31 || 2053
Ah.6.10.031ū̆ab pañcety uktā gadāḥ kṛṣṇe sādhyā-sādhya-vibhāgataḥ || 31ū̆ab ||

Chapter 11

Athasandhisitāsitarogapratiṣedhādhyāyaḥ

K edn 479-482
Ah.6.11.001a upanāhaṃ bhiṣak svinnaṃ bhinnaṃ vrīhi-mukhena ca |
Ah.6.11.001c lekhayen maṇḍalāgreṇa tataś ca pratisārayet || 1 || 2054
Ah.6.11.002a pippalī-kṣaudra-sindhūtthair badhnīyāt pūrva-vat tataḥ |
Ah.6.11.002c paṭola-pattrāmalaka-kvāthenāścyotayec ca tam || 2 ||
Ah.6.11.003a parvaṇī baḍiśenāttā bāhya-sandhi-tri-bhāgataḥ |
Ah.6.11.003c vṛddhi-pattreṇa vardhyārdhe syād aśru-gatir anya-thā || 3 || 2055
  1. Ah.6.10.026v/ 10-26av ā-tāmra-picchilāśruḥ syād 10-26av ā-tāmra-picchilāsṛk syād 10-26cv ajā-viṭ-sadṛśocchrāyā 10-26dv kṛṣṇā varjyāsṛjājakā
  2. Ah.6.10.028v/ 10-28bv -ghanāśru syāc ca tat tyajet 10-28bv -ghanāśru-srāvi tat tyajet 10-28bc -ghanāśru-sruc ca tat tyajet 10-28cv doṣaiḥ sāsraiḥ sa-dṛk kṛṣṇaṃ
  3. Ah.6.10.031v/ 10-31bv sāsra-nāḍī-vraṇāvṛtam
  4. Ah.6.11.001v/ 11-1bv bhinnaṃ vrīhi-mukhena tu
  5. Ah.6.11.003v/ 11-3av parvaṇī baḍiśenāntar- 11-3bv -bāhya-sandhi-tri-bhāgataḥ 11-3dv syād asra-gatir anya-thā 11-3dv syād asra-srutir anya-thā