597
Ah.6.11.054a cūrṇaṃ śukreṣv a-sādhyeṣu tad vaivarṇya-ghnam añjanam |
Ah.6.11.054c sādhyeṣu sādhanāyālam idam eva ca śīlitam || 54 ||
Ah.6.11.055a ajakāṃ pārśvato viddhvā sūcyā visrāvya codakam |
Ah.6.11.055c samaṃ prapīḍyāṅguṣṭhena vasārdreṇānu pūrayet || 55 ||
Ah.6.11.056a vraṇaṃ go-māṃsa-cūrṇena baddhaṃ baddhaṃ vimucya ca |
Ah.6.11.056c sapta-rātrād vraṇe rūḍhe kṛṣṇa-bhāge same sthire || 56 ||
Ah.6.11.057a snehāñjanaṃ ca kartavyaṃ nasyaṃ ca kṣīra-sarpiṣā |
Ah.6.11.057c tathāpi punar-ādhmāne bheda-cchedādikāṃ kriyām || 57 || 2078
Ah.6.11.057ū̆ab yuktyā kuryād yathā nāti-cchedena syāt nimajjanam || 57ū̆ab || 2079
Ah.6.11.058a nityaṃ ca śukreṣu śṛtaṃ yathā-svaṃ pāne ca marśe ca ghṛtaṃ vidadhyāt |
Ah.6.11.058c na hīyate labdha-balā tathāntas tīkṣṇāñjanair dṛk satataṃ prayuktaiḥ || 58 || 2080

Chapter 12

Athadṛṣṭirogavijñānīyādhyāyaḥ

K edn 482-484
Ah.6.12.001a sirānusāriṇi male prathamaṃ paṭalaṃ śrite |
Ah.6.12.001c a-vyaktam īkṣate rūpaṃ vyaktam apy a-nimittataḥ || 1 || 2081
Ah.6.12.002a prāpte dvitīyaṃ paṭalaṃ a-bhūtam api paśyati |
Ah.6.12.002c bhūtaṃ tu yatnād āsannaṃ dūre sūkṣmaṃ ca nekṣate || 2 || 2082
Ah.6.12.003a dūrāntika-sthaṃ rūpaṃ ca viparyāsena manyate |
Ah.6.12.003c doṣe maṇḍala-saṃsthāne maṇḍalānīva paśyati || 3 ||
Ah.6.12.004a dvi-dhaikaṃ dṛṣṭi-madhya-sthe bahu-dhā bahu-dhā-sthite |
Ah.6.12.004c dṛṣṭer abhyantara-gate hrasva-vṛddha-viparyayam || 4 || 2083
  1. Ah.6.11.057v/ 11-57cv tathāpi punar-ādhmāte
  2. Ah.6.11.057ū̆v/ 11-57ū̆av yuktyā yuñjyād yathā nāti-
  3. Ah.6.11.058v/ 11-58dv tīkṣṇāñjanair dṛk pratataṃ prayuktaiḥ
  4. Ah.6.12.001v/ 12-1bv prathamaṃ paṭalaṃ gate 12-1cv a-vyaktam īkṣyate rūpaṃ
  5. Ah.6.12.002v/ 12-2dv dūraṃ sūkṣmaṃ ca nekṣate
  6. Ah.6.12.004v/ 12-4dv hrasva-dīrgha-viparyayam 12-4dv hrasvaṃ bahu viparyayam