592
Ah.6.11.004a cikitsā cārma-vat kṣaudra-saindhava-pratisāritā |
Ah.6.11.004c pūyālase sirāṃ vidhyet tatas tam upanāhayet || 4 || 2056
Ah.6.11.005a kurvīta cākṣi-pākoktaṃ sarvaṃ karma yathā-vidhi |
Ah.6.11.005c saindhavārdraka-kāsīsa-loha-tāmraiḥ su-cūrṇitaiḥ || 5 ||
Ah.6.11.006a cūrṇāñjanaṃ prayuñjīta sa-kṣaudrair vā rasa-kriyām |
Ah.6.11.006c kṛmi-granthiṃ karīṣeṇa svinnaṃ bhittvā vilikhya ca || 6 ||
Ah.6.11.007a tri-phalā-kṣaudra-kāsīsa-saindhavaiḥ pratisārayet |
Ah.6.11.007c pittābhiṣyanda-vac chuktiṃ balāsāhvaya-piṣṭake || 7 || 2057
Ah.6.11.008a kaphābhiṣyanda-van muktvā sirā-vyadham upācaret |
Ah.6.11.008c bījapūra-rasāktaṃ ca vyoṣa-kaṭphalam añjanam || 8 ||
Ah.6.11.009a jātī-mukula-sindhūttha-devadāru-mahauṣadhaiḥ |
Ah.6.11.009c piṣṭaiḥ prasannayā vartiḥ śopha-kaṇḍū-ghnam añjanam || 9 || 2058
Ah.6.11.010a rakta-syanda-vad utpāta-harṣa-jālārjuna-kriyā |
Ah.6.11.010c sirotpāte viśeṣeṇa ghṛta-mākṣikam añjanam || 10 ||
Ah.6.11.011a sirā-harṣe tu madhunā ślakṣṇa-ghṛṣṭaṃ rasāñjanam |
Ah.6.11.011c arjune śarkarā-mastu-kṣaudrair āścyotanaṃ hitam || 11 ||
Ah.6.11.012a sphaṭikaḥ kuṅkumaṃ śaṅkho madhukaṃ madhunāñjanam |
Ah.6.11.012c madhunā cāñjanaṃ śaṅkhaḥ pheno vā sitayā saha || 12 || 2059
Ah.6.11.013a armoktaṃ pañca-dhā tatra tanu dhūmāvilaṃ ca yat |
Ah.6.11.013c raktaṃ dadhi-nibhaṃ yac ca śukra-vat tasya bheṣajam || 13 ||
  1. Ah.6.11.004v/ 11-4dv tatas tad upanāhayet
  2. Ah.6.11.007v/ 11-7dv balāsāhvaya-piṣṭakau
  3. Ah.6.11.009v/ 11-9dv śopha-kaṇḍū-ghnam auṣadham
  4. Ah.6.11.012v/ 11-12av sphaṭikaṃ kuṅkumaṃ śaṅkhaṃ 11-12bv kāsīsaṃ madhunāñjanam