593
Ah.6.11.014a uttānasyetarat svinnaṃ sa-sindhūtthena cāñjitam |
Ah.6.11.014c rasena bījapūrasya nimīlyākṣi vimardayet || 14 ||
Ah.6.11.015a itthaṃ saṃroṣitākṣasya pracale 'rmādhi-māṃsake |
Ah.6.11.015c ghṛtasya niś-calaṃ mūrdhni vartmanoś ca viśeṣataḥ || 15 || 2060
Ah.6.11.016a apāṅgam īkṣamāṇasya vṛddhe 'rmaṇi kanīnakāt |
Ah.6.11.016c valī syād yatra tatrārma baḍiśenāvalambitam || 16 ||
Ah.6.11.017a nāty-āyataṃ mucuṇḍyā vā sūcyā sūtreṇa vā tataḥ |
Ah.6.11.017c samantān maṇḍalāgreṇa mocayed atha mokṣitam || 17 || 2061
Ah.6.11.018a kanīnakam upānīya catur-bhāgāvaśeṣitam |
Ah.6.11.018c chindyāt kanīnakaṃ rakṣed vāhinīś cāśru-vāhinīḥ || 18 || 2062
Ah.6.11.019a kanīnaka-vyadhād aśru nāḍī cākṣṇi pravartate |
Ah.6.11.019c vṛddhe 'rmaṇi tathāpāṅgāt paśyato 'sya kanīnakam || 19 || 2063
Ah.6.11.020a samyak-chinnaṃ madhu-vyoṣa-saindhava-pratisāritam |
Ah.6.11.020c uṣṇena sarpiṣā siktam abhyaktaṃ madhu-sarpiṣā || 20 ||
Ah.6.11.021a badhnīyāt secayen muktvā tṛtīyādi-dineṣu ca |
Ah.6.11.021c karañja-bīja-siddhena kṣīreṇa kvathitais tathā || 21 ||
Ah.6.11.022a sa-kṣaudrair dvi-niśā-lodhra-paṭolī-yaṣṭi-kiṃśukaiḥ |
Ah.6.11.022c kuraṇṭa-mukulopetair muñced evāhni saptame || 22 || 2064
Ah.6.11.023a samyak-chinne bhavet svāsthyaṃ hīnāti-ccheda-jān gadān |
Ah.6.11.023c sekāñjana-prabhṛtibhir jayel lekhana-bṛṃhaṇaiḥ || 23 ||
  1. Ah.6.11.015v/ 11-15bv prabale 'rmādhi-māṃsake
  2. Ah.6.11.017v/ 11-17av nāty-āyataṃ samutpāṭya
  3. Ah.6.11.018v/ 11-18cv chindyāt kanīnakaṃ rakṣan 11-18cv chindyāt kanīnakaṃ rakṣye
  4. Ah.6.11.019v/ 11-19av kanīnaka-vadhād aśru 11-19av kanīnaka-vadhād āśu 11-19av kanīnaka-vyadhād a-sru- 11-19bv -nāḍī cākṣṇi pravartate
  5. Ah.6.11.022v/ 11-22cv koraṇṭa-mukulopetair