598
Ah.6.12.005a nāntika-stham adhaḥ-saṃsthe dūra-gaṃ nopari sthite |
Ah.6.12.005c pārśve paśyen na pārśva-sthe timirākhyo 'yam āmayaḥ || 5 ||
Ah.6.12.006a prāpnoti kāca-tāṃ doṣe tṛtīya-paṭalāśrite |
Ah.6.12.006c tenordhvam īkṣate nādhas tanu-cailāvṛtopamam || 6 || 2084
Ah.6.12.007a yathā-varṇaṃ ca rajyeta dṛṣṭir hīyeta ca kramāt |
Ah.6.12.007c tathāpy upekṣamāṇasya caturthaṃ paṭalaṃ gataḥ || 7 || 2085
Ah.6.12.008a liṅga-nāśaṃ malaḥ kurvaṃś chādayed dṛṣṭi-maṇḍalam |
Ah.6.12.008c tatra vātena timire vyāviddham iva paśyati || 8 ||
Ah.6.12.009a calāvilāruṇābhāsaṃ prasannaṃ cekṣate muhuḥ |
Ah.6.12.009c jālāni keśān maśakān raśmīṃś copekṣite 'tra ca || 9 || 2086
Ah.6.12.010a kācī-bhūte dṛg aruṇā paśyaty āsyam a-nāsikam |
Ah.6.12.010c candra-dīpādy-aneka-tvaṃ vakram ṛjv api manyate || 10 ||
Ah.6.12.011a vṛddhaḥ kāco dṛśaṃ kuryād rajo-dhūmāvṛtām iva |
Ah.6.12.011c spaṣṭāruṇābhāṃ vistīrṇāṃ sūkṣmāṃ vā hata-darśanām || 11 || 2087
Ah.6.12.012a sa liṅga-nāśo vāte tu saṅkocayati dṛk-sirāḥ |
Ah.6.12.012c dṛṅ-maṇḍalaṃ viśaty antar gambhīrā dṛg asau smṛtā || 12 ||
Ah.6.12.013a pitta-je timire vidyut-khadyota-dyota-dīpitam |
Ah.6.12.013c śikhi-tittiri-pattrābhaṃ prāyo nīlaṃ ca paśyati || 13 || 2088
Ah.6.12.014a kāce dṛg kāca-nīlābhā tādṛg eva ca paśyati |
Ah.6.12.014c arkendu-pariveṣāgni-marīcīndra-dhanūṃṣi ca || 14 || 2089
  1. Ah.6.12.006v/ 12-6cv tenordhvam īkṣyate nādhas
  2. Ah.6.12.007v/ 12-7av yathā-doṣaṃ ca rajyeta
  3. Ah.6.12.009v/ 12-9av dhūmāvilāruṇābhāsaṃ 12-9bv prasannaṃ vīkṣate muhuḥ 12-9dv raśmīṃś copekṣite 'tra tu
  4. Ah.6.12.011v/ 12-11cv sphuṭāruṇābhāṃ vistīrṇāṃ
  5. Ah.6.12.013v/ 12-13bv -khadyotodyota-dīpitam 12-13cv śikhi-tittiri-picchābhaṃ
  6. Ah.6.12.014v/ 12-14av kāce dṛg kāṃsya-nīlābhā