599
Ah.6.12.015a bhṛṅga-nīlā nir-ālokā dṛk snigdhā liṅga-nāśataḥ |
Ah.6.12.015c dṛṣṭiḥ pittena hrasvākhyā sā hrasvā hrasva-darśinī || 15 ||
Ah.6.12.016a bhavet pitta-vidagdhākhyā pītā pītābha-darśanā |
Ah.6.12.016c kaphena timire prāyaḥ snigdhaṃ śvetaṃ ca paśyati || 16 || 2090
Ah.6.12.017a śaṅkhendu-kunda-kusumaiḥ kumudair iva cācitam |
Ah.6.12.017c kāce tu niṣ-prabhendv-arka-pradīpādyair ivācitam || 17 || 2091
Ah.6.12.018a sitābhā sā ca dṛṣṭiḥ syāl liṅga-nāśe tu lakṣyate |
Ah.6.12.018c mūrtaḥ kapho dṛṣṭi-gataḥ snigdho darśana-nāśanaḥ || 18 ||
Ah.6.12.019a bindur jalasyeva calaḥ padminī-puṭa-saṃsthitaḥ |
Ah.6.12.019c uṣṇe saṅkocam āyāti cchāyāyāṃ parisarpati || 19 || 2092
Ah.6.12.020a śaṅkha-kundendu-kumuda-sphaṭikopama-śuklimā |
Ah.6.12.020c raktena timire raktaṃ tamo-bhūtaṃ ca paśyati || 20 ||
Ah.6.12.021a kācena raktā kṛṣṇā vā dṛṣṭis tādṛk ca paśyati |
Ah.6.12.021c liṅga-nāśe 'pi tādṛg dṛṅ niṣ-prabhā hata-darśanā || 21 ||
Ah.6.12.022a saṃsarga-sannipāteṣu vidyāt saṅkīrṇa-lakṣaṇān |
Ah.6.12.022c timirādīn a-kasmāc ca taiḥ syād vyaktākulekṣaṇaḥ || 22 || 2093
Ah.6.12.023a timire śeṣayor dṛṣṭau citro rāgaḥ prajāyate |
Ah.6.12.023c dyotyate nakulasyeva yasya dṛṅ nicitā malaiḥ || 23 ||
Ah.6.12.024a nakulāndhaḥ sa tatrāhni citraṃ paśyati no niśi |
Ah.6.12.024c arke 'sta-mastaka-nyasta-gabhastau stambham āgatāḥ || 24 ||
  1. Ah.6.12.016v/ 12-16bv pītā pītābha-darśinī
  2. Ah.6.12.017v/ 12-17bv kumudair iva vācitam
  3. Ah.6.12.019v/ 12-19bv padminī-puṭa-saṃśritaḥ 12-19bv padminī-pattra-saṃśritaḥ
  4. Ah.6.12.022v/ 12-22dv taiḥ syād vakrākulekṣaṇaḥ 12-22dv taiḥ syād vyaktākulekṣaṇam