601
Ah.6.13.001a timiraṃ kāca-tāṃ yāti kāco 'py āndhyam upekṣayā |
Ah.6.13.001c netra-rogeṣv ato ghoraṃ timiraṃ sādhayed drutam || 1 ||
Ah.6.13.002a tulāṃ paceta jīvantyā droṇe 'pāṃ pāda-śeṣite |
Ah.6.13.002c tat-kvāthe dvi-guṇa-kṣīraṃ ghṛta-prasthaṃ vipācayet || 2 || 2098
Ah.6.13.003a prapauṇḍarīka-kākolī-pippalī-lodhra-saindhavaiḥ |
Ah.6.13.003c śatāhvā-madhuka-drākṣā-sitā-dāru-phala-trayaiḥ || 3 ||
Ah.6.13.004a kārṣikair niśi tat pītaṃ timirāpaharaṃ param |
Ah.6.13.004c drākṣā-candana-mañjiṣṭhā-kākolī-dvaya-jīvakaiḥ || 4 || 2099
Ah.6.13.005a sitā-śatāvarī-medā-puṇḍrāhva-madhukotpalaiḥ |
Ah.6.13.005c pacej jīrṇa-ghṛta-prasthaṃ sama-kṣīraṃ picūnmitaiḥ || 5 || 2100
Ah.6.13.006a hanti tat kāca-timira-rakta-rājī-śiro-rujaḥ |
Ah.6.13.006c paṭola-nimba-kaṭukā-dārvī-sevya-varā-vṛṣam || 6 ||
Ah.6.13.007a sa-dhanvayāsa-trāyantī-parpaṭaṃ pālikaṃ pṛthak |
Ah.6.13.007c prastham āmalakānāṃ ca kvāthayen nalvaṇe 'mbhasi || 7 ||
Ah.6.13.008a tad-āḍhake 'rdha-palikaiḥ piṣṭaiḥ prasthaṃ ghṛtāt pacet |
Ah.6.13.008c musta-bhūnimba-yaṣṭy-āhva-kuṭajodīcya-candanaiḥ || 8 || 2101
Ah.6.13.009a sa-pippalīkais tat sarpir ghrāṇa-karṇāsya-roga-jit |
Ah.6.13.009c vidradhi-jvara-duṣṭārur-visarpāpaci-kuṣṭha-nut || 9 || 2102
Ah.6.13.010a viśeṣāc chukra-timira-naktāndhyoṣṇāmla-dāha-hṛt |
Ah.6.13.010c tri-phalāṣṭa-palaṃ kvāthyaṃ pāda-śeṣaṃ jalāḍhake || 10 || 2103
  1. Ah.6.13.002v/ 13-2cv tat-kvāthe dvi-guṇaṃ kṣīraṃ
  2. Ah.6.13.004v/ 13-4bv timirāṇāṃ haraṃ param
  3. Ah.6.13.005v/ 13-5cv pacej jīrṇaṃ ghṛta-prasthaṃ
  4. Ah.6.13.008v/ 13-8av tad-āḍhake 'rdha-palikair 13-8bv ghṛta-prasthaṃ vipācayet
  5. Ah.6.13.009v/ 13-9av sa-vyoṣa-cavyais tat sarpir 13-9bv ghrāṇa-karṇākṣi-roga-jit 13-9cv vidradhi-jvara-duṣṭāsra-
  6. Ah.6.13.010v/ 13-10bv -naktāndhyoṣṇāmla-dāha-nut 13-10dv pāda-śeṣe jalāḍhake