610
Ah.6.13.081a cūrṇitāny añjanaṃ śreṣṭhaṃ timire sānnipātike |
Ah.6.13.081c kāce 'py eṣā kriyā muktvā sirāṃ yantra-nipīḍitāḥ || 81 || 2138
Ah.6.13.082a āndhyāya syur malā dadyāt srāvye tv asre jalaukasaḥ |
Ah.6.13.082c guḍaḥ pheno 'ñjanaṃ kṛṣṇā maricaṃ kuṅkumād rajaḥ || 82 || 2139
Ah.6.13.083a rasa-kriyeyaṃ sa-kṣaudrā kāca-yāpanam añjanam |
Ah.6.13.083c nakulāndhe tri-doṣotthe taimirya-vihito vidhiḥ || 83 || 2140
Ah.6.13.084a rasa-kriyā ghṛta-kṣaudra-go-maya-sva-rasa-drutaiḥ |
Ah.6.13.084c tārkṣya-gairika-tālīśair niśāndhe hitam añjanam || 84 || 2141
Ah.6.13.085a dadhnā vighṛṣṭaṃ maricaṃ rātry-andhe 'ñjanam uttamam |
Ah.6.13.085c karañjikotpala-svarṇa-gairikāmbho-ja-kesaraiḥ || 85 || 2142
Ah.6.13.086a piṣṭair go-maya-toyena vartir doṣāndha-nāsinī |
Ah.6.13.086c ajā-mūtreṇa vā kauntī-kṛṣṇā-sroto-ja-saindhavaiḥ || 86 || 2143
Ah.6.13.087a kālānusārī-tri-kaṭu-tri-phalāla-manaḥśilāḥ |
Ah.6.13.087c sa-phenāś chāga-dugdhena rātry-andhe vartayo hitāḥ || 87 || 2144
Ah.6.13.088a sanniveśya yakṛn-madhye pippalīr a-dahan pacet |
Ah.6.13.088c tāḥ śuṣkā madhunā ghṛṣṭā niśāndhe śreṣṭham añjanam || 88 || 2145
Ah.6.13.089a khādec ca plīha-yakṛtī māhiṣe taila-sarpiṣā |
Ah.6.13.089c ghṛte siddhāni jīvantyāḥ pallavāni ca bhakṣayet || 89 ||
Ah.6.13.090a tathātimuktakairaṇḍa-śephāly-abhīru-jāni ca |
Ah.6.13.090c bhṛṣṭaṃ ghṛtaṃ kumbhayoneḥ pattraiḥ pāne ca pūjitam || 90 || 2146
  1. Ah.6.13.081v/ 13-81dv sirā yantra-nipīḍitāḥ 13-81dv sirāṃ yantra-nipīḍanāt
  2. Ah.6.13.082v/ 13-82av āndhyāya syur ato dadyāt
  3. Ah.6.13.083v/ 13-83dv taimirya-vidhi-vat kriyāḥ
  4. Ah.6.13.084v/ 13-84dv niśāndhye hitam añjanam
  5. Ah.6.13.085v/ 13-85bv rātry-andhāñjanam uttamam 13-85cv kārañjikotpala-svarṇa-
  6. Ah.6.13.086v/ 13-86bv vartir doṣāndhya-nāsinī
  7. Ah.6.13.087v/ 13-87dv rātry-āndhye vartayo hitāḥ
  8. Ah.6.13.088v/ 13-88dv niśāndhye śreṣṭham añjanam 13-88dv naktāndhye śreṣṭham añjanam
  9. Ah.6.13.090v/ 13-90cv siddhaṃ ghṛtaṃ kumbha-yoneḥ 13-90dv pattraiḥ pāne 'ti-pūjitam