602
Ah.6.13.011a tena tulya-payaskena tri-phalā-pala-kalka-vān |
Ah.6.13.011c ardha-prastho ghṛtāt siddhaḥ sitayā mākṣikeṇa vā || 11 ||
Ah.6.13.012a yuktaṃ pibet tat timirī tad-yuktaṃ vā varā-rasam |
Ah.6.13.012c yaṣṭīmadhu-dvi-kākolī-vyāghrī-kṛṣṇāmṛtotpalaiḥ || 12 ||
Ah.6.13.013a pālikaiḥ sa-sitā-drākṣair ghṛta-prasthaṃ pacet samaiḥ |
Ah.6.13.013c ajā-kṣīra-varā-vasā-mārkava-sva-rasaiḥ pṛthak || 13 ||
Ah.6.13.014a mahā-traiphalam ity etat paraṃ dṛṣṭi-vikāra-jit |
Ah.6.13.014c traiphalenātha haviṣā lihānas tri-phalāṃ niśi || 14 || 2104
Ah.6.13.015a yaṣṭīmadhuka-saṃyuktāṃ madhunā ca pariplutām |
Ah.6.13.015c māsam ekaṃ hitāhāraḥ pibann āmalakodakam || 15 ||
Ah.6.13.016a sauparṇaṃ labhate cakṣur ity āha bhaga-vān nimiḥ |
Ah.6.13.016c tāpyāyo-hema-yaṣṭy-āhva-sitā-jīrṇājya-mākṣikaiḥ || 16 ||
Ah.6.13.017a saṃyojitā yathā-kāmaṃ timira-ghnī varā varā |
Ah.6.13.017c sa-ghṛtaṃ vā varā-kvāthaṃ śīlayet timirāmayī || 17 ||
Ah.6.13.018a apūpa-sūpa-saktūn vā tri-phalā-cūrṇa-saṃyutān |
Ah.6.13.018c pāyasaṃ vā varā-yuktaṃ śītaṃ sa-madhu-śarkaram || 18 || 2105
Ah.6.13.019a prātar bhaktasya vā pūrvam adyāt pathyāṃ pṛthak pṛthak |
Ah.6.13.019c mṛdvīkā-śarkarā-kṣaudraiḥ satataṃ timirāturaḥ || 19 || 2106
Ah.6.13.020a sroto-jāṃśāṃś catuḥ-ṣaṣṭiṃ tāmrāyo-rūpya-kāñcanaiḥ |
Ah.6.13.020c yuktān praty-ekam ekāṃśair andha-mūṣodara-sthitān || 20 ||
  1. Ah.6.13.014v/ 13-14bv paraṃ dṛṣṭi-vikāra-nut
  2. Ah.6.13.018v/ 13-18av apūpa-takra-saktūn vā
  3. Ah.6.13.019v/ 13-19av prātar bhuktasya vā pūrvam