603
Ah.6.13.021a dhmāpayitvā samāvṛttaṃ tatas tac ca niṣecayet |
Ah.6.13.021c rasa-skandha-kaṣāyeṣu sapta-kṛtvaḥ pṛthak pṛthak || 21 ||
Ah.6.13.022a vaiḍūrya-muktā-śaṅkhānāṃ tribhir bhāgair yutaṃ tataḥ |
Ah.6.13.022c cūrṇāñjanaṃ prayuñjīta tat sarva-timirāpaham || 22 || 2107
Ah.6.13.023a māṃsī-tri-jātakāyaḥ-kuṅkuma-nīlotpalābhayā-tutthaiḥ |
Ah.6.13.023c sita-kāca-śaṅkha-phenaka-maricāñjana-pippalī-madhukaiḥ || 23 ||
Ah.6.13.024a candre 'śvinī-sa-nāthe su-cūrṇitair añjayed yugalaṃ akṣṇoḥ |
Ah.6.13.024c timirārma-rakta-rājī-kaṇḍū-kācādi-śamam icchan || 24 ||
Ah.6.13.025a marica-vara-lavaṇa-bhāgau bhāgau dvau kaṇa-samudra-phenābhyām |
Ah.6.13.025c sauvīra-bhāga-navakaṃ citrāyāṃ cūrṇitaṃ kaphāmaya-jit || 25 || 2108
Ah.6.13.025and-1-a manohvā-tuttha-kastūrī-māṃsī-malaya-rocanāḥ |
Ah.6.13.025and-1-c daśa-karpūra-saṃyuktam aśīti-guṇam añjanam || 25+(1) || 2109
Ah.6.13.025and-2-a piṣṭaṃ citrāśvinī-puṣye ṣaḍ-vidhe timire hitam |
Ah.6.13.025and-2-c prasādanaṃ ca dṛṣṭeḥ syāc cakṣuṣeṇāvabhāṣitam || 25+(2) ||
Ah.6.13.026a drākṣā-mṛṇālī-sva-rase kṣīra-madya-vasāsu ca |
Ah.6.13.026c pṛthak divyāpsu sroto-jaṃ sapta-kṛtvo niṣecayet || 26 ||
Ah.6.13.027a tac cūrṇitaṃ sthitaṃ śaṅkhe dṛk-prasādanam añjanam |
Ah.6.13.027c śastaṃ sarvākṣi-rogeṣu videha-pati-nirmitam || 27 || 2110
Ah.6.13.028a nirdagdhaṃ bādarāṅgārais tutthaṃ cetthaṃ niṣecitam |
Ah.6.13.028c kramād ajā-payaḥ-sarpiḥ-kṣaudre tasmāt pala-dvayam || 28 || 2111
  1. Ah.6.13.022v/ 13-22dv tat sarvaṃ timirāpaham
  2. Ah.6.13.025v/ 13-25dv citrā-sañcūrṇitaṃ kaphāmaya-jit
  3. Ah.6.13.025+(1)v/ 13-25+(1)cv dara-karpūra-saṃyuktam
  4. Ah.6.13.027v/ 13-27av tac cūrṇitaṃ ghṛtaṃ śaṅkhe
  5. Ah.6.13.028v/ 13-28bv tutthaṃ caivaṃ niṣecitam 13-28cv kramāc chāga-payaḥ-sarpiḥ-