612
Ah.6.14.001a vidhyet su-jātaṃ niṣ-prekṣyaṃ liṅga-nāśaṃ kaphodbhavam |
Ah.6.14.001c āvartaky-ādibhiḥ ṣaḍbhir vivarjitam upadravaiḥ || 1 ||
Ah.6.14.002a so '-sañjāto hi viṣamo dadhi-mastu-nibhas tanuḥ |
Ah.6.14.002c śalākayāvakṛṣṭo 'pi punar ūrdhvaṃ prapadyate || 2 || 2149
Ah.6.14.003a karoti vedanāṃ tīvrāṃ dṛṣṭiṃ ca sthagayet punaḥ |
Ah.6.14.003c śleṣmalaiḥ pūryate cāśu so 'nyaiḥ sopadravaś cirāt || 3 || 2150
Ah.6.14.004a ślaiṣmiko liṅga-nāśo hi sita-tvāc chleṣmaṇaḥ sitaḥ |
Ah.6.14.004c tasyānya-doṣābhibhavād bhavaty ā-nīla-tā gadaḥ || 4 || 2151
Ah.6.14.005a tatrāvarta-calā dṛṣṭir āvartaky aruṇāsitā |
Ah.6.14.005c śarkarārka-payo-leśa-niciteva ghanāti ca || 5 || 2152
Ah.6.14.006a rājī-matī dṛṅ nicitā śāli-śūkābha-rājibhiḥ |
Ah.6.14.006c viṣama-cchinna-dagdhābhā sa-ruk chinnāṃśukā smṛtā || 6 ||
Ah.6.14.007a dṛṣṭiḥ kāṃsya-sama-cchāyā candrakī candrakākṛtiḥ |
Ah.6.14.007c chattrābhā naika-varṇā ca chattrakī nāma nīlikā || 7 ||
Ah.6.14.008a na vidhyed a-sirārhāṇāṃ na tṛṭ-pīnasa-kāsinām |
Ah.6.14.008c nā-jīrṇi-bhīru-vamita-śiraḥ-karṇākṣi-śūlinām || 8 || 2153
Ah.6.14.009a atha sādhāraṇe kāle śuddha-sambhojitātmanaḥ |
Ah.6.14.009c deśe prakāśe pūrvāhṇe bhiṣag jānūcca-pīṭha-gaḥ || 9 ||
Ah.6.14.010a yantritasyopaviṣṭasya svinnākṣasya mukhānilaiḥ |
Ah.6.14.010c aṅguṣṭha-mṛdite netre dṛṣṭau dṛṣṭvotplutaṃ malam || 10 ||
  1. Ah.6.14.002v/ 14-2dv punar ūrdhvaṃ pravartate
  2. Ah.6.14.003v/ 14-3dv so 'nyaiḥ sopadravaiś cirāt
  3. Ah.6.14.004v/ 14-4dv bhavaty ā-nīla-tā gade 14-4dv bhavaty ā-nīlikā gade
  4. Ah.6.14.005v/ 14-5bv āvartaky aruṇā sitā
  5. Ah.6.14.008v/ 14-8bv na dṛk-pīnasa-kāsinām