Chapter 15
Atha sarvākṣirogavijñānādhyāyaḥ
K edn 491-492Ah.6.15.001a vātena netre 'bhiṣyaṇṇe nāsānāho 'lpa-śopha-tā |
            Ah.6.15.001c śaṅkhākṣi-bhrū-lalāṭasya toda-sphuraṇa-bhedanam || 1 || 2166
          Ah.6.15.002a śuṣkālpā dūṣikā śītam acchaṃ cāśru calā rujaḥ |
            Ah.6.15.002c nimeṣonmeṣaṇaṃ kṛcchrāj jantūnām iva sarpaṇam || 2 || 2167
          Ah.6.15.003a akṣy ādhmātam ivābhāti sūkṣmaiḥ śalyair ivācitam |
            Ah.6.15.003c snigdhoṣṇaiś copaśamanaṃ so 'bhiṣyanda upekṣitaḥ || 3 || 2168
          Ah.6.15.004a adhimantho bhavet tatra karṇayor nadanaṃ bhramaḥ |
            Ah.6.15.004c araṇyeva ca mathyante lalāṭākṣi-bhruvādayaḥ || 4 ||
          Ah.6.15.005a hatādhimanthaḥ so 'pi syāt pramādāt tena vedanāḥ |
            Ah.6.15.005c aneka-rūpā jāyante vraṇo dṛṣṭau ca dṛṣṭi-hā || 5 ||
          Ah.6.15.006a manyākṣi-śaṅkhato vāyur anyato vā pravartayan |
            Ah.6.15.006c vyathāṃ tīvrām a-paicchilya-rāga-śophaṃ vilocanam || 6 || 2169
          Ah.6.15.007a saṅkocayati pary-aśru so 'nyato-vāta-sañjñitaḥ |
            Ah.6.15.007c tad-vaj jihmaṃ bhaven netram ūnaṃ vā vāta-paryaye || 7 || 2170
          Ah.6.15.008a dāho dhūmāyanaṃ śophaḥ śyāva-tā vartmano bahiḥ |
            Ah.6.15.008c antaḥ-kledo 'śru pītoṣṇaṃ rāgaḥ pītābha-darśanam || 8 ||
          Ah.6.15.009a kṣārokṣita-kṣatākṣi-tvaṃ pittābhiṣyanda-lakṣaṇam |
            Ah.6.15.009c jvalad-aṅgāra-kīrṇābhaṃ yakṛt-piṇḍa-sama-prabham || 9 ||
          Ah.6.15.010a adhimanthe bhaven netraṃ syande tu kapha-sambhave |
            Ah.6.15.010c jāḍyaṃ śopho mahān kaṇḍūr nidrānnān-abhinandanam || 10 ||
          Ah.6.15.011a sāndra-snigdha-bahu-śveta-picchā-vad-dūṣikāśru-tā |
            Ah.6.15.011c adhimanthe nataṃ kṛṣṇam unnataṃ śukla-maṇḍalam || 11 || 2171
          Ah.6.15.012a praseko nāsikādhmānaṃ pāṃsu-pūrṇam ivekṣaṇam |
            Ah.6.15.012c raktāśru-rājī-dūṣīkā-rakta-maṇḍala-darśanam || 12 || 2172
          Ah.6.15.013a rakta-syandena nayanaṃ sa-pitta-syanda-lakṣaṇam |
            Ah.6.15.013c manthe 'kṣi tāmra-pary-antam utpāṭana-samāna-ruk || 13 ||
          Ah.6.15.014a rāgeṇa bandhūka-nibhaṃ tāmyati sparśanā-kṣamam |
            Ah.6.15.014c asṛṅ-nimagnāriṣṭābhaṃ kṛṣṇam agny-ābha-darśanam || 14 ||
          Ah.6.15.015a adhimanthā yathā-svaṃ ca sarve syandādhika-vyathāḥ |
            Ah.6.15.015c śaṅkha-danta-kapoleṣu kapāle cāti-ruk-karāḥ || 15 ||
          Ah.6.15.016a vāta-pittāturaṃ gharṣa-toda-bhedopadeha-vat |
            Ah.6.15.016c rūkṣa-dāruṇa-vartmākṣi kṛcchronmīla-nimīlanam || 16 || 2173
          Ah.6.15.017a vikūṇana-viśuṣka-tva-śītecchā-śūla-pāka-vat |
            Ah.6.15.017c uktaḥ śuṣkādi-pāko yaṃ sa-śophaḥ syāt tribhir malaiḥ || 17 ||
                2174
          Ah.6.15.018a sa-raktais tatra śopho 'ti-rug-dāha-ṣṭhīvanādi-mān |
            Ah.6.15.018c pakvodumbara-saṅkāśaṃ jāyate śukla-maṇḍalam || 18 ||
          Ah.6.15.019a aśrūṣṇa-śīta-viśada-picchilāccha-ghanaṃ muhuḥ |
            Ah.6.15.019c alpa-śophe 'lpa-śophas tu pāko 'nyair lakṣaṇais tathā || 19 ||
                2175
          Ah.6.15.020a akṣi-pākātyaye śophaḥ saṃrambhaḥ kaluṣāśru-tā |
            Ah.6.15.020c kaphopadigdham asitaṃ sitaṃ prakleda-rāga-vat || 20 || 2176
          Ah.6.15.021a dāho darśana-saṃrodho vedanāś cān-avasthitāḥ |
            Ah.6.15.021c anna-sāro 'mla-tāṃ nītaḥ pitta-raktolbaṇair malaiḥ || 21 ||
          Ah.6.15.022a sirābhir netram ārūḍhaḥ karoti śyāva-lohitam |
            Ah.6.15.022c sa-śopha-dāha-pākāśru bhṛśaṃ cāvila-darśanam || 22 ||
          Ah.6.15.023a amloṣito 'yam ity uktā gadāḥ ṣo-ḍaśa sarva-gāḥ |
            Ah.6.15.023c hatādhimantham eteṣu sākṣi-pākātyayaṃ tyajet || 23 || 2177
          Ah.6.15.024a vātodbhūtaḥ pañca-rātreṇa dṛṣṭiṃ saptāhena śleṣma-jāto
              'dhimanthaḥ |
            Ah.6.15.024c raktotpanno hanti tad-vat tri-rātrān mithyācārāt paittikaḥ
              sadya eva || 24 || 2178
          - Ah.6.15.001v/ 15-1av vātena netre 'bhiṣyande 15-1cv śaṅkhākṣi-bhrū-lalāṭāsya- 15-1dv -toda-sphuraṇa-bhedanam↩
 - Ah.6.15.002v/ 15-2bv accham aśru calā rujaḥ↩
 - Ah.6.15.003v/ 15-3cv snigdhoṣṇecchopaśamanaṃ↩
 - Ah.6.15.006v/ 15-6bv anyato vā pravartayet↩
 - Ah.6.15.007v/ 15-7cv tad-vaj jihmaṃ bhaven netraṃ 15-7cv tad-van netraṃ bhavej jihmam 15-7dv śūnaṃ vā vāta-paryaye↩
 - Ah.6.15.011v/ 15-11bv -picchā-vad-dūṣikāsra-tā↩
 - Ah.6.15.012v/ 15-12cv raktāsra-rājī-dūṣīkā- 15-12dv -śukla-maṇḍala-darśanam↩
 - Ah.6.15.016v/ 15-16av vāta-pittottaraṃ gharṣa-↩
 - Ah.6.15.017v/ 15-17av vikūṇanaṃ viśuṣkaṃ ca 15-17av vikūṇena viśuṣka-tvaṃ 15-17bv śītecchā-śūla-pāka-vat↩
 - Ah.6.15.019v/ 15-19cv alpa-śopho 'lpa-śophas tu↩
 - Ah.6.15.020v/ 15-20cv kaphena digdham asitaṃ↩
 - Ah.6.15.023v/ 15-23cv hatādhimanthaṃ caiteṣu↩
 - Ah.6.15.024v/ 15-24bv saptāhena śleṣma-jaś cādhimanthaḥ↩