618
Ah.6.16.004a vāta-je ghṛta-bhṛṣṭaṃ vā yojyaṃ śabara-deśa-jam |
Ah.6.16.004c māṃsī-padmaka-kālīya-yaṣṭy-āhvaiḥ pitta-raktayoḥ || 4 || 2180
Ah.6.16.005a manohvā-phalinī-kṣaudraiḥ kaphe sarvais tu sarva-je || 5ab ||
Ah.6.16.005c sita-marica-bhāgam ekaṃ catur-manohvaṃ dvir aṣṭa-śābarakam || 5cd ||
Ah.6.16.005e sañcūrṇya vastra-baddhaṃ prakupita-mātre 'vaguṇṭhanaṃ netre || 5ef || 2181
Ah.6.16.005.1-1-and1ab dhātu-śuṇṭhy-abhayā-tārkṣyaṃ bahir-lepo 'kṣi-roga-hā || 5-1(1)+1ab || 2182
Ah.6.16.005.1-2-and1a harītakī-saindhava-tārkṣya-śīlaiḥ sa-gairikaiḥ sva-sva-kara-pramṛṣṭaiḥ |
Ah.6.16.005.1-2-and1c bahiḥ-pralepaṃ nayanasya kuryāt sarvākṣi-roga-praśamārtham etat || 5-1(2)+1 ||
Ah.6.16.006a āraṇyāś chagaṇa-rase paṭāvabaddhāḥ su-svinnā nakha-vi-tuṣī-kṛtāḥ kulatthāḥ |
Ah.6.16.006c tac-cūrṇaṃ sakṛd avacūrṇanān niśīthe netrāṇāṃ vidhamati sadya eva kopam || 6 || 2183
Ah.6.16.007a ghoṣābhayā-tutthaka-yaṣṭi-lodhrair mūtī su-sūkṣmaiḥ ślatha-vastra-baddhaiḥ |
Ah.6.16.007c tāmra-stha-dhānyāmla-nimagna-mūrtir artiṃ jayaty akṣiṇi naika-rūpām || 7 || 2184
Ah.6.16.008a ṣo-ḍaśabhiḥ salila-palaiḥ palaṃ tathaikaṃ kaṭaṅkaṭeryāḥ siddham |
Ah.6.16.008c seko 'ṣṭa-bhāga-śiṣṭaḥ kṣaudra-yutaḥ sarva-doṣa-kupite netre || 8 || 2185
Ah.6.16.009a vāta-pitta-kapha-sannipāta-jāṃ netrayor bahu-vidhām api vyathām |
Ah.6.16.009c śīghram eva jayati prayojitaḥ śigru-pallava-rasaḥ sa-mākṣikaḥ || 9 ||
Ah.6.16.010a taruṇam urubūka-pattraṃ mūlaṃ ca vibhidya siddham āje kṣīre |
Ah.6.16.010c vātābhiṣyanda-rujaṃ sadyo vinihanti saktu-piṇḍikā coṣṇā || 10 || 2186
Ah.6.16.011a āścyotanaṃ māruta-je kvātho bilvādibhir hitaḥ |
Ah.6.16.011c koṣṇaḥ sahairaṇḍa-jaṭā-bṛhatī-madhu-śigrubhiḥ || 11 ||
  1. Ah.6.16.004v/ 16-4bv yojyaṃ śābara-deśa-jam 16-4cv māṃsī-padmaka-kākolī-
  2. Ah.6.16.005v/ 16-5ev sañcūrṇyam ati-prabaddhaṃ 16-5fv prakupita-mātre 'vaguṇṭhanam idaṃ netre
  3. Ah.6.16.005-1(1)+1v/ 16-5-1(1)+1av dhātu-śuṇṭhy-abhayā-tārkṣya- 16-5-1(1)+1bv -bahir-lepo 'kṣi-roga-hā
  4. Ah.6.16.006v/ 16-6av āraṇyāś chagaṇa-rase paṭāvanaddhāḥ
  5. Ah.6.16.007v/ 16-7av ghoṣābhayā-tutthaka-yaṣṭi-lodhraiḥ 16-7av vyoṣābhayā-tutthaka-yaṣṭi-lodhrair 16-7bv guṇḍī su-sūkṣmaiḥ ślatha-vastra-baddhaiḥ 16-7bv piṣṭaiḥ su-sūkṣmaiḥ ślatha-vastra-baddhaiḥ 16-7cv tāmrāccha-dhānyāmla-nimagna-mūrtir
  6. Ah.6.16.008v/ 16-8dv kṣaudra-yutaḥ sarva-doṣa-prakupite netre
  7. Ah.6.16.010v/ 16-10bv mūlaṃ ca vicūrṇya siddham āje kṣīre