626
Ah.6.17.009a śabda-vāhi-sirā-saṃsthe śṛṇoti pavane muhuḥ |
Ah.6.17.009c nādān a-kasmād vividhān karṇa-nādaṃ vadanti tam || 9 ||
Ah.6.17.010a śleṣmaṇānugato vāyur nādo vā samupekṣitaḥ |
Ah.6.17.010c uccaiḥ kṛcchrāc chrutiṃ kuryād badhira-tvaṃ krameṇa ca || 10 || 2220
Ah.6.17.011a vātena śoṣitaḥ śleṣmā śroto limpet tato bhavet |
Ah.6.17.011c rug-gauravaṃ pidhānaṃ ca sa pratīnāha-sañjñitaḥ || 11 ||
Ah.6.17.012a kaṇḍū-śophau kaphāc chrotre sthirau tat-sañjñayā smṛtau |
Ah.6.17.012c kapho vidagdhaḥ pittena sa-rujaṃ nī-rujaṃ tv api || 12 || 2221
Ah.6.17.013a ghana-pūti-bahu-kledaṃ kurute pūti-karṇakam |
Ah.6.17.013c vātādi-dūṣitaṃ śrotraṃ māṃsāsṛk-kleda-jā rujam || 13 || 2222
Ah.6.17.014a khādanto jantavaḥ kuryus tīvrāṃ sa kṛmi-karṇakaḥ |
Ah.6.17.014c śrotra-kaṇḍūyanāj jāte kṣate syāt pūrva-lakṣaṇaḥ || 14 || 2223
Ah.6.17.015a vidradhiḥ pūrva-vac cānyaḥ śopho 'rśo 'rbudam īritam |
Ah.6.17.015c teṣu ruk pūti-karṇa-tvaṃ badhira-tvaṃ ca bādhate || 15 || 2224
Ah.6.17.016a garbhe 'nilāt saṅkucitā śaṣkulī kuci-karṇakaḥ |
Ah.6.17.016c eko nī-rug aneko vā garbhe māṃsāṅkuraḥ sthiraḥ || 16 || 2225
Ah.6.17.017a pippalī pippalī-mānaḥ sannipātād vidārikā |
Ah.6.17.017c sa-varṇaḥ sa-rujaḥ stabdhaḥ śvayathuḥ sa upekṣitaḥ || 17 ||
Ah.6.17.018a kaṭu-taila-nibhaṃ pakvaḥ sravet kṛcchreṇa rohati |
Ah.6.17.018c saṅkocayati rūḍhā ca sā dhruvaṃ karṇa-śaṣkulīm || 18 || 2226
  1. Ah.6.17.010v/ 17-10dv badhira-tvaṃ krameṇa vā
  2. Ah.6.17.012v/ 17-12bv sthirau tat-sañjñitau smṛtau 17-12dv sa-rujaṃ nī-rujaṃ tv atha
  3. Ah.6.17.013v/ 17-13dv māṃsāsṛk-kleda-jāṃ rujam
  4. Ah.6.17.014v/ 17-14cv śrotaḥ-kaṇḍūyanāj jāte
  5. Ah.6.17.015v/ 17-15bv ṣo-ḍhārśo 'rbudam īritam 17-15dv badhira-tvaṃ ca jāyate
  6. Ah.6.17.016v/ 17-16bv śaṣkulī kuñci-karṇakaḥ 17-16bv śaṣkulī kūci-karṇakaḥ 17-16dv garbhe māṃsāṅkuraḥ sthitaḥ
  7. Ah.6.17.018v/ 17-18bv sravan kṛcchreṇa rohati