643
Ah.6.21.033a kapha-pittād adhaḥ śopho jihvā-stambha-kṛd unnataḥ |
Ah.6.21.033c matsya-gandhir bhavet pakvaḥ so 'laso māṃsa-śātanaḥ || 33 ||
Ah.6.21.034a prabandhane 'dho jihvāyāḥ śopho jihvāgra-sannibhaḥ |
Ah.6.21.034c sāṅkuraḥ kapha-pittāsrair lāloṣā-stambha-vān kharaḥ || 34 || 2302
Ah.6.21.035a adhi-jihvaḥ sa-ruk-kaṇḍur vākyāhāra-vighāta-kṛt |
Ah.6.21.035c tādṛg evopa-jihvas tu jihvāyā upari sthitaḥ || 35 ||
Ah.6.21.036a tālu-māṃse 'nilād duṣṭe piṭikāḥ sa-rujaḥ kharāḥ |
Ah.6.21.036c bahvyo ghanāḥ srāva-yutās tās tālu-piṭikāḥ smṛtāḥ || 36 || 2303
Ah.6.21.037a tālu-mūle kaphāt sāsrān matsya-vasti-nibho mṛduḥ |
Ah.6.21.037c pralambaḥ picchilaḥ śopho nāsayāhāram īrayan || 37 ||
Ah.6.21.038a kaṇṭhoparodha-tṛṭ-kāsa-vami-kṛt gala-śuṇḍikā |
Ah.6.21.038c tālu-madhye ni-ruṅ māṃsaṃ saṃhataṃ tālu-saṃhatiḥ || 38 ||
Ah.6.21.039a padmākṛtis tālu-madhye raktāc chvayathur arbudam |
Ah.6.21.039c kacchapaḥ kacchapākāraś cira-vṛddhiḥ kaphād a-ruk || 39 ||
Ah.6.21.040a kolābhaḥ śleṣma-medobhyāṃ puppuṭo nī-rujaḥ sthiraḥ |
Ah.6.21.040c pittena pākaḥ pākākhyaḥ pūyāsrāvī mahā-rujaḥ || 40 ||
Ah.6.21.041a vāta-pitta-jvarāyāsais tālu-śoṣas tad-āhvayaḥ |
Ah.6.21.041c jihvā-prabandha-jāḥ kaṇṭhe dāruṇā mārga-rodhinaḥ || 41 ||
Ah.6.21.042a māṃsāṅkurāḥ śīghra-cayā rohiṇī śīghra-kāriṇī |
Ah.6.21.042c kaṇṭhāsya-śoṣa-kṛd vātāt sā hanu-śrotra-ruk-karī || 42 || 2304
  1. Ah.6.21.034v/ 21-34av pralambano 'dho jihvāyāḥ
  2. Ah.6.21.036v/ 21-36bv piṭikāḥ sa-rujāḥ kharāḥ 21-36cv bahvyo ghanāḥ srāva-yuktās
  3. Ah.6.21.042v/ 21-42bv rohiṇī sāśu-kāriṇī