656
Ah.6.22.092a dhātakī-kaṭphala-dvi-niśā-tri-phalā-catur-jāta-joṅgakam |
Ah.6.22.092c musta-mañjiṣṭhā-nyagrodha-praroha-māṃsī-yavāsakam || 92 || 2358
Ah.6.22.093a padmakailā-samaṅgāś ca śīte tasmiṃs tathā pālikāṃ pṛthak |
Ah.6.22.093c jātīpattrikāṃ sa-jāti-phalāṃ saha-lavaṅga-kaṇkollakām || 93 || 2359
Ah.6.22.094a sphaṭika-śubhra-surabhi-karpūra-kuḍavaṃ ca tatrāvapet tataḥ |
Ah.6.22.094c kārayed guṭikāḥ sadā caitā dhāryā mukhe tad-gadāpahāḥ || 94 || 2360
Ah.6.22.095a kvāthyauṣadha-vyatyaya-yojanena tailaṃ pacet kalpanayānayaiva |
Ah.6.22.095c sarvāsya-rogoddhṛtaye tad āhur danta-sthira-tve tv idam eva mukhyam || 95 || 2361
Ah.6.22.096a khadireṇaitā guṭikās tailam idaṃ cārimedasā prathitam |
Ah.6.22.096c anuśīlayan prati-dinaṃ svastho 'pi dṛḍha-dvi-jo bhavati || 96 || 2362
Ah.6.22.097a kṣudrā-guḍūcī-sumanaḥ-pravāla-dārvī-yavāsa-tri-phalā-kaṣāyaḥ |
Ah.6.22.097c kṣaudreṇa yuktaḥ kavaḍa-graho 'yaṃ sarvāmayān vaktra-gatān nihanti || 97 || 2363
Ah.6.22.098a pāṭhā-dārvī-tvak-kuṣṭha-mustā-samaṅgā-tiktā-pītāṅgī-lodhra-tejovatīnām |
Ah.6.22.098c cūrṇaḥ sa-kṣaudro danta-māṃsārti-kaṇḍū-pāka-srāvāṇāṃ nāśano gharṣaṇena || 98 ||
Ah.6.22.099a gṛha-dhūma-tārkṣya-pāṭhā-vyoṣa-kṣārāgny-ayo-varā-tejo-hvaiḥ |
Ah.6.22.099c mukha-danta-gala-vikāre sa-kṣaudraḥ kālako vidhāryaś cūrṇaḥ || 99 || 2364
Ah.6.22.100a dārvī-tvak-sindhūdbhava-manaḥśilā-yāva-śūka-haritālaiḥ |
Ah.6.22.100c dhāryaḥ pītaka-cūrṇo dantāsya-galāmaye sa-madhv-ājyaḥ || 100 ||
Ah.6.22.101a dvi-kṣāra-dhūmaka-varā-pañca-paṭu-vyoṣa-vella-giri-tārkṣyaiḥ |
Ah.6.22.101c go-mūtreṇa vipakvā galāmaya-ghnī rasa-kriyā eṣā || 101 || 2365
  1. Ah.6.22.092v/ 22-92dv ndha-praroha-vacā-māṃsī-yavāsakam
  2. Ah.6.22.093v/ 22-93av padmakaileya-samaṅgāś ca 22-93bv śīte tathā pālikāṃ pṛthak 22-93dv saha-nakha-lavaṅga-kaṅkollakām
  3. Ah.6.22.094v/ 22-94cv kārayed guṭikāś caitā 22-94cv kāryāś caitā guṭikā
  4. Ah.6.22.095v/ 22-95av kvāthauṣadha-vyatyaya-yojanena 22-95cv sarvāsya-roga-praśamārtham uktaṃ 22-95cv sarvāsya-roge vyayanaṃ tad āhur
  5. Ah.6.22.096v/ 22-96dv vṛddho 'pi dṛḍha-dvi-jo bhavati
  6. Ah.6.22.097v/ 22-97av drākṣā-guḍūcī-sumanaḥ-pravāla-
  7. Ah.6.22.099v/ 22-99dv sa-kṣaudraḥ kāliko vidhāryaś cūrṇaḥ
  8. Ah.6.22.101v/ 22-101av dvi-kṣāra-gṛha-dhūmaka-varā- 22-101cv go-mūtreṇa piban kvāthaṃ