659
Ah.6.23.011a tandrā śūnākṣi-kūṭa-tvaṃ karṇa-kaṇḍūyanaṃ vamiḥ |
Ah.6.23.011c raktāt pittādhika-rujaḥ sarvaiḥ syāt sarva-lakṣaṇaḥ || 11 ||
Ah.6.23.012a saṅkīrṇair bhojanair mūrdhni kledite rudhirāmiṣe |
Ah.6.23.012c kopite sannipāte ca jāyante mūrdhni jantavaḥ || 12 ||
Ah.6.23.013a śirasas te pibanto 'sraṃ ghorāḥ kurvanti vedanāḥ |
Ah.6.23.013c citta-vibhraṃśa-jananīr jvaraḥ kāso bala-kṣayaḥ || 13 ||
Ah.6.23.014a raukṣya-śopha-vyadha-ccheda-dāha-sphuraṇa-pūti-tāḥ |
Ah.6.23.014c kapāle tālu-śirasoḥ kaṇḍūḥ śoṣaḥ pramīlakaḥ || 14 || 2371
Ah.6.23.015a tāmrāccha-siṅghāṇaka-tā karṇa-nādaś ca jantu-je |
Ah.6.23.015c vātolbaṇāḥ śiraḥ-kampaṃ tat-sañjñaṃ kurvate malāḥ || 15 ||
Ah.6.23.016a pitta-pradhānair vātādyaiḥ śaṅkhe śophaḥ sa-śoṇitaiḥ |
Ah.6.23.016c tīvra-dāha-rujā-rāga-pralāpa-jvara-tṛḍ-bhramāḥ || 16 ||
Ah.6.23.017a tiktāsyaḥ pīta-vadanaḥ kṣipra-kārī sa śaṅkhakaḥ |
Ah.6.23.017c tri-rātrāj jīvitaṃ hanti sidhyaty apy āśu sādhitaḥ || 17 || 2372
Ah.6.23.018a pittānubaddhaḥ śaṅkhākṣi-bhrū-lalāṭeṣu mārutaḥ |
Ah.6.23.018c rujaṃ sa-spandanāṃ kuryād anu-sūryodayodayām || 18 || 2373
Ah.6.23.019a ā-madhyāhnaṃ vivardhiṣṇuḥ kṣud-vataḥ sā viśeṣataḥ |
Ah.6.23.019c a-vyavasthita-śītoṣṇa-sukhā śāmyaty ataḥ param || 19 ||
Ah.6.23.020a sūryāvartaḥ sa ity uktā daśa rogāḥ śiro-gatāḥ |
Ah.6.23.020c śirasy eva ca vakṣyante kapāle vyādhayo nava || 20 ||
  1. Ah.6.23.014v/ 23-14av raukṣya-śophe vyadha-ccheda- 23-14bv -dāha-sphuṭana-pūti-tāḥ 23-14dv kaṇḍūḥ śophaḥ pramīlakaḥ 23-14dv kaṇḍūḥ śopho '-pramīlakaḥ
  2. Ah.6.23.017v/ 23-17dv sidhyaty āśu su-sādhitaḥ
  3. Ah.6.23.018v/ 23-18av pittānubandhaḥ śaṅkhākṣi-