660
Ah.6.23.021a kapāle pavane duṣṭe garbha-sthasyāpi jāyate |
Ah.6.23.021c sa-varṇo nī-rujaḥ śophas taṃ vidyād upa-śīrṣakam || 21 ||
Ah.6.23.022a yathā-doṣodayaṃ brūyāt piṭikārbuda-vidradhīn |
Ah.6.23.022c kapāle kleda-bahulāḥ pittāsṛk-śleṣma-jantubhiḥ || 22 ||
Ah.6.23.023a kaṅgu-siddhārthaka-nibhāḥ piṭikāḥ syur arūṃṣikāḥ |
Ah.6.23.023c kaṇḍū-keśa-cyuti-svāpa-raukṣya-kṛt sphuṭanaṃ tvacaḥ || 23 || 2374
Ah.6.23.024a su-sūkṣmaṃ kapha-vātābhyāṃ vidyād dāruṇakaṃ tu tat |
Ah.6.23.024c roma-kūpānugaṃ pittaṃ vātena saha mūrchitam || 24 || 2375
Ah.6.23.025a pracyāvayati romāṇi tataḥ śleṣmā sa-śoṇitaḥ |
Ah.6.23.025c roma-kūpān ruṇaddhy asya tenānyeṣām a-sambhavaḥ || 25 ||
Ah.6.23.026a tad indra-luptaṃ rujyāṃ ca prāhuś cāceti cāpare |
Ah.6.23.026c khalater api janmaivaṃ śātanaṃ tatra tu kramāt || 26 || 2376
Ah.6.23.027a sā vātād agni-dagdhābhā pittāt svinna-sirāvṛtā |
Ah.6.23.027c kaphād ghana-tvag varṇāṃś ca yathā-svaṃ nirdiśet tvaci || 27 || 2377
Ah.6.23.028a doṣaiḥ sarvākṛtiḥ sarvair a-sādhyā sā nakha-prabhā |
Ah.6.23.028c dagdhāgnineva nī-romā sa-dāhā yā ca jāyate || 28 || 2378
Ah.6.23.029a śoka-śrama-krodha-kṛtaḥ śarīroṣmā śiro-gataḥ |
Ah.6.23.029c keśān sa-doṣaḥ pacati palitaṃ sambhavaty ataḥ || 29 ||
Ah.6.23.030a tad vātāt sphuṭitaṃ śyāvaṃ kharaṃ rūkṣaṃ jala-prabham |
Ah.6.23.030c pittāt sa-dāhaṃ pītābhaṃ kaphāt snigdhaṃ vivṛddhi-mat || 30 ||
  1. Ah.6.23.023v/ 23-23dv -rūkṣa-kṛt sphuṭanaṃ tvacaḥ
  2. Ah.6.23.024v/ 23-24bv vidyād dāruṇakaṃ ca tat
  3. Ah.6.23.026v/ 23-26av tad indra-luptaṃ tajjāṃ ca 23-26av tad indra-luptaṃ tajhjhāṃ ca 23-26av tad indra-luptaṃ tahnāś ca 23-26av tad indra-luptaṃ rūḍhyāṃ ca 23-26dv śatanaṃ tatra tu kramāt 23-26dv śadanaṃ tatra tu kramāt 23-26dv sadanaṃ tatra tu kramāt
  4. Ah.6.23.027v/ 23-27bv pittāt snigdha-sirāvṛtā 23-27bv pittāt snigdhā sirāvṛtā 23-27bv pittāt pīta-sirāvṛtā
  5. Ah.6.23.028v/ 23-28dv sa-dāhoṣā ca jāyate