666
Ah.6.24.046a varī-jīvanti-niryāsa-payobhir yamakaṃ pacet |
Ah.6.24.046c jīvanīyaiś ca tan nasyaṃ sarva-jatrūrdhva-roga-jit || 46 || 2406
Ah.6.24.047a mayūraṃ pakṣa-pittāntra-pāda-viṭ-tuṇḍa-varjitam |
Ah.6.24.047c daśa-mūla-balā-rāsnā-madhukais tri-palair yutam || 47 || 2407
Ah.6.24.048a jale paktvā ghṛta-prasthaṃ tasmin kṣīra-samaṃ pacet |
Ah.6.24.048c kalkitair madhura-dravyaiḥ sarva-jatrūrdhva-roga-jit || 48 ||
Ah.6.24.049a tad abhyāsī-kṛtaṃ pāna-vasty-abhyañjana-nāvanaiḥ |
Ah.6.24.049c etenaiva kaṣāyeṇa ghṛta-prasthaṃ vipācayet || 49 ||
Ah.6.24.050a catur-guṇena payasā kalkair ebhiś ca kārṣikaiḥ |
Ah.6.24.050c jīvantī-tri-phalā-medā-mṛdvīkarddhi-parūṣakaiḥ || 50 ||
Ah.6.24.051a samaṅgā-cavikā-bhārgī-kāśmarī-karkaṭāhvayaiḥ |
Ah.6.24.051c ātmaguptā-mahāmedā-tāla-kharjūra-mastakaiḥ || 51 || 2408
Ah.6.24.052a mṛṇāla-bisa-kharjūra-yaṣṭīmadhuka-jīvakaiḥ |
Ah.6.24.052c śatāvarī-vidārīkṣu-bṛhatī-śārivā-yugaiḥ || 52 || 2409
Ah.6.24.053a mūrvā-śvadaṃṣṭrarṣabhaka-śṛṅgāṭaka-kaserukaiḥ |
Ah.6.24.053c rāsnā-sthirā-tāmalakī-sūkṣmailā-śaṭhi-pauṣkaraiḥ || 53 || 2410
Ah.6.24.054a punarnavā-tavakṣīrī-kākolī-dhanvayāsakaiḥ |
Ah.6.24.054c madhūkākṣoṭa-vātāma-muñjātābhiṣukair api || 54 || 2411
Ah.6.24.055a mahā-māyūram ity etan māyūrād adhikaṃ guṇaiḥ |
Ah.6.24.055c dhātv-indriya-svara-bhraṃśa-śvāsa-kāsārditāpaham || 55 ||
  1. Ah.6.24.046v/ 24-46av varī-jīvanti-niryāsaiḥ 24-46bv -payobhir yad ghṛtaṃ pacet 24-46bv sa-payobhir ghṛtaṃ pacet
  2. Ah.6.24.047v/ 24-47bv -śakṛt-pāt-tuṇḍa-varjitam 24-47dv -madhukais tri-palaiḥ saham
  3. Ah.6.24.051v/ 24-51dv -tāla-kharjūra-mustakaiḥ
  4. Ah.6.24.052v/ 24-52dv -bṛhatī-śrāvaṇī-yugaiḥ
  5. Ah.6.24.053v/ 24-53av dūrvā-śvadaṃṣṭraṣabhaka-
  6. Ah.6.24.054v/ 24-54cv madhukākṣoṭa-vātāma-