665
Ah.6.24.038a nasyaṃ śailāsane bhāṇḍe śṛṅge meṣasya vā sthitaḥ |
Ah.6.24.038c kṣīreṇa ślakṣṇa-piṣṭau vā dugdhikā-karavīrakau || 38 || 2399
Ah.6.24.039a utpāṭya palitaṃ deyāv āśaye palitāpahau |
Ah.6.24.039c kṣīraṃ priyālaṃ yaṣṭy-āhvaṃ jīvanīyo gaṇas tilāḥ || 39 ||
Ah.6.24.040a kṛṣṇāḥ pralepo vaktrasya harid-roma-valī-hitaḥ |
Ah.6.24.040c tilāḥ sāmalakāḥ padma-kiñjalko madhukaṃ madhu || 40 || 2400
Ah.6.24.041a bṛṃhayed rañjayec caitat keśān mūrdha-pralepanāt |
Ah.6.24.041c māṃsī kuṣṭhaṃ tilāḥ kṛṣṇāḥ śārivā nīlam utpalam || 41 || 2401
Ah.6.24.042a kṣaudraṃ ca kṣīra-piṣṭāni keśa-saṃvardhanam param |
Ah.6.24.042c ayo-rajo bhṛṅgarajas tri-phalā kṛṣṇa-mṛttikā || 42 ||
Ah.6.24.043a sthitam ikṣu-rase māsaṃ sa-mūlaṃ palitaṃ rajet |
Ah.6.24.043c māṣa-kodrava-dhānyāmlair yavāgūṃs tri-dinoṣitā || 43 || 2402
Ah.6.24.044a loha-śuklotkaṭā piṣṭā balākām api rañjayet |
Ah.6.24.044c prapauṇḍarīka-madhuka-pippalī-candanotpalaiḥ || 44 || 2403
Ah.6.24.044.1and1a bhṛṅgarajas-tri-phalotpala-sāri-loha-purīṣa-samanvita-kāri |
Ah.6.24.044.1and1c tailam idaṃ paca dāruṇa-hāri luñcita-keśa-ghana-sthira-kāri || 44-1and1 || 2404
Ah.6.24.045a siddhaṃ dhātrī-rase tailaṃ nasyenābhyañjanena ca |
Ah.6.24.045c sarvān mūrdha-gadān hanti palitāni ca śīlitam || 45 ||
Ah.6.24.045and1a madhūka-yaṣṭī-kṛmijid-viśva-bhṛṅgaiḥ śṛtaṃ haviḥ |
Ah.6.24.045and1c ṣaḍ-bindu-dānāt tan nasyaṃ sarva-mūrdha-gadāpaham || 45+1 || 2405
  1. Ah.6.24.038v/ 24-38av nasyaṃ śilā-maye bhāṇḍe 24-38av nasyaṃ śailodbhave bhāṇḍe
  2. Ah.6.24.040v/ 24-40bv hari-lopa-valī-hitaḥ
  3. Ah.6.24.041v/ 24-41av bṛṃhayec ca rajec caitat 24-41bv keśān mūrdhnaḥ pralepanāt
  4. Ah.6.24.043v/ 24-43cv yava-kodrava-dhānyāmlair
  5. Ah.6.24.044v/ 24-44av loha-kuṣṭhotkaṭā piṣṭā 24-44av loha-śuktotkaṭā piṣṭā 24-44av lohe śuktotkaṭā piṣṭā 24-44av lauhe śuklotkaṭā piṣṭā
  6. Ah.6.24.044-1+1v/ 24-44-1+1bv -loha-purīṣa-samanvita-dhāri
  7. Ah.6.24.045+1v/ 24-45+1cv ṣaḍ-bindu-nāma tan nasyaṃ 24-45+1cv ṣaḍ-bindu-nāmnā tan nasyaṃ