675
Ah.6.26.008a sadyo-vraṇeṣv āyateṣu sandhānārthaṃ viśeṣataḥ |
Ah.6.26.008c madhu-sarpiś ca yuñjīta pitta-ghnīś ca himāḥ kriyāḥ || 8 || 2458
Ah.6.26.009a sa-saṃrambheṣu kartavyam ūrdhvaṃ cādhaś ca śodhanam |
Ah.6.26.009c upavāso hitaṃ bhuktaṃ pratataṃ rakta-mokṣaṇam || 9 || 2459
Ah.6.26.010a ghṛṣṭe vidalite caiṣa su-tarām iṣyate vidhiḥ |
Ah.6.26.010c tayor hy alpaṃ sravaty asraṃ pākas tenāśu jāyate || 10 ||
Ah.6.26.011a aty-artham asraṃ sravati prāya-śo 'nya-tra vikṣate |
Ah.6.26.011c tato rakta-kṣayād vāyau kupite 'ti-rujā-kare || 11 || 2460
Ah.6.26.012a sneha-pāna-parīṣeka-sveda-lepopanāhanam |
Ah.6.26.012c sneha-vastiṃ ca kurvīta vāta-ghnauṣadha-sādhitam || 12 || 2461
Ah.6.26.013a iti sāptāhikaḥ proktaḥ sadyo-vraṇa-hito vidhiḥ |
Ah.6.26.013c saptāhād gata-vege tu pūrvoktaṃ vidhim ācaret || 13 || 2462
Ah.6.26.014a prāyaḥ sāmānya-karmedaṃ vakṣyate tu pṛthak pṛthak |
Ah.6.26.014c ghṛṣṭe rujaṃ nigṛhyāśu vraṇe cūrṇāni yojayet || 14 ||
Ah.6.26.015a kalkādīny avakṛtte tu vicchinna-pravilambinoḥ |
Ah.6.26.015c sīvanaṃ vidhinoktena bandhanaṃ cānu pīḍanam || 15 || 2463
Ah.6.26.016a a-sādhyaṃ sphuṭitaṃ netram a-dīrṇaṃ lambate tu yat |
Ah.6.26.016c sanniveśya yathā-sthānam a-vyāviddha-siraṃ bhiṣak || 16 || 2464
Ah.6.26.017a pīḍayet pāṇinā padma-palāśāntaritena tat |
Ah.6.26.017c tato 'sya secane nasye tarpaṇe ca hitaṃ haviḥ || 17 || 2465
  1. Ah.6.26.008v/ 26-8cv madhu-sarpiḥ prayuñjīta
  2. Ah.6.26.009v/ 26-9cv upavāso hitas tatra
  3. Ah.6.26.011v/ 26-11av aty-artham asraṃ vamati 26-11bv prāya-śo 'nya-tra ca kṣate
  4. Ah.6.26.012v/ 26-12dv snehair vastiṃ ca kurvīta 26-12dv vāta-ghnauṣadha-sādhitaiḥ
  5. Ah.6.26.013v/ 26-13av iti saptāhikaḥ proktaḥ
  6. Ah.6.26.015v/ 26-15dv bandhanaṃ cāśu pīḍanam
  7. Ah.6.26.016v/ 26-16bv udīrṇaṃ lambate tu yat 26-16cv sanniveśya yathā-sthānaṃ 26-16dv sūcyā vidhyet sirāṃ bhiṣak
  8. Ah.6.26.017v/ 26-17dv tarpaṇe kathitaṃ haviḥ