681
Ah.6.27.009a samyag-yamitam apy asthi dur-nyāsād dur-nibandhanāt |
Ah.6.27.009c saṅkṣobhād api yad gacched vi-kriyāṃ tad vivarjayet || 9 || 2496
Ah.6.27.010a ādito yac ca dur-jātam asthi sandhir athāpi vā |
Ah.6.27.010c taruṇāsthīni bhujyante bhajyante nalakāni tu || 10 || 2497
Ah.6.27.011a kapālāni vibhidyante sphuṭanty anyāni bhūyasā |
Ah.6.27.011c athāvanatam unnamyam unnataṃ cāvapīḍayet || 11 || 2498
Ah.6.27.012a āñched atikṣiptam adho-gataṃ copari vartayet |
Ah.6.27.012c āñchanotpīḍanonnāma-carma-saṅkṣepa-bandhanaiḥ || 12 || 2499
Ah.6.27.013a sandhīñ charīra-gān sarvāṃś calān apy a-calān api |
Ah.6.27.013c ity etaiḥ sthāpanopāyaiḥ samyak saṃsthāpya niś-calam || 13 || 2500
Ah.6.27.014a paṭṭaiḥ prabhūta-sarpirbhiḥ veṣṭayitvā sukhais tataḥ |
Ah.6.27.014c kadambodumbarāśvattha-sarjārjuna-palāśa-jaiḥ || 14 ||
Ah.6.27.015a vaṃśodbhavair vā pṛthubhis tanubhiḥ su-niveśitaiḥ |
Ah.6.27.015c su-ślakṣṇaiḥ sa-pratistambhair valkalaiḥ śakalair api || 15 || 2501
Ah.6.27.016a kuśāhvayaiḥ samaṃ bandhaṃ paṭṭasyopari yojayet |
Ah.6.27.016c śithilena hi bandhena sandhi-sthairyaṃ na jāyate || 16 || 2502
Ah.6.27.017a gāḍhenāti rujā-dāha-pāka-śvayathu-sambhavaḥ |
Ah.6.27.017c try-ahāt try-ahād ṛtau gharme saptāhān mokṣayed dhime || 17 || 2503
Ah.6.27.018a sādhāraṇe tu pañcāhād bhaṅga-doṣa-vaśena vā |
Ah.6.27.018c nyagrodhādi-kaṣāyeṇa tataḥ śītena secayet || 18 || 2504
  1. Ah.6.27.009v/ 27-9dv vi-kriyāṃ tac ca varjayet
  2. Ah.6.27.010v/ 27-10cv taruṇāsthīni namyante 27-10dv bhajyante nalakāni ca
  3. Ah.6.27.011v/ 27-11av kapālāsthīni bhidyante
  4. Ah.6.27.012v/ 27-12av āñched a-vikṣiptam adho-
  5. Ah.6.27.013v/ 27-13dv samyak saṃsthāpya niś-calān
  6. Ah.6.27.015v/ 27-15cv su-ślakṣṇaiḥ sa-pratistambhair
  7. Ah.6.27.016v/ 27-16dv sandheḥ sthairyaṃ na jāyate
  8. Ah.6.27.017v/ 27-17av gāḍhenāpi rujā-dāha-
  9. Ah.6.27.018v/ 27-18bv bhagna-doṣa-vaśena vā 27-18bv bhaṅge doṣa-vaśena vā