682
Ah.6.27.019a taṃ pañca-mūla-pakvena payasā tu sa-vedanam |
Ah.6.27.019c sukhoṣṇaṃ vāvacāryaṃ syāc cakra-tailaṃ vijānatā || 19 || 2505
Ah.6.27.020a vibhajya deśaṃ kālaṃ ca vāta-ghnauṣadha-saṃyutam |
Ah.6.27.020c pratataṃ seka-lepāṃś ca vidadhyād bhṛśa-śītalān || 20 || 2506
Ah.6.27.021a gṛṣṭi-kṣīraṃ sa-sarpiṣkaṃ madhurauṣadha-sādhitam |
Ah.6.27.021c prātaḥ prātaḥ pibed bhagnaḥ śītalaṃ lākṣayā yutam || 21 ||
Ah.6.27.022a sa-vraṇasya tu bhagnasya vraṇo madhu-ghṛtottaraiḥ |
Ah.6.27.022c kaṣāyaiḥ pratisāryo 'tha śeṣo bhaṅgoditaḥ kramaḥ || 22 || 2507
Ah.6.27.023a lambāni vraṇa-māṃsāni pralipya madhu-sarpiṣā |
Ah.6.27.023c sandadhīta vraṇān vaidyo bandhanaiś copapādayet || 23 ||
Ah.6.27.024a tān samān su-sthitāñ jñātvā phalinī-lodhra-kaṭphalaiḥ |
Ah.6.27.024c samaṅgā-dhātakī-yuktaiś cūrṇitair avacūrṇayet || 24 ||
Ah.6.27.025a dhātakī-lodhra-cūrṇair vā rohanty āśu tathā vraṇāḥ |
Ah.6.27.025c iti bhaṅga upakrāntaḥ sthira-dhātor ṛtau hime || 25 ||
Ah.6.27.026a māṃsalasyālpa-doṣasya su-sādhyo dāruṇo 'nya-thā |
Ah.6.27.026c pūrva-madhyānta-vayasām eka-dvi-tri-guṇaiḥ kramāt || 26 || 2508
Ah.6.27.027a māsaiḥ sthairyaṃ bhavet sandher yathoktaṃ bhajatāṃ vidhim |
Ah.6.27.027c kaṭī-jaṅghoru-bhagnānāṃ kapāṭa-śayanaṃ hitam || 27 || 2509
Ah.6.27.028a yantraṇārthaṃ tathā kīlāḥ pañca kāryā nibandhanāḥ |
Ah.6.27.028c jaṅghorvoḥ pārśvayor dvau dvau tala ekaś ca kīlakaḥ || 28 ||
  1. Ah.6.27.019v/ 27-19av pañca-mūla-vipakvena 27-19cc sukhoṣṇam avacāryaṃ syāc
  2. Ah.6.27.020v/ 27-20av vibhajya deśa-kālau ca 27-20bv vāta-ghnauṣadha-sādhitam
  3. Ah.6.27.022v/ 27-22cv kaṣāyaiḥ pratisāryo vā
  4. Ah.6.27.026v/ 27-26bv su-sādho dāruṇo 'nya-thā
  5. Ah.6.27.027v/ 27-27bv yathoktaṃ bhajato vidhim