685
Ah.6.28.008a piṭikā mārutāt pittād uṣṭra-grīvā-vad ucchritā |
Ah.6.28.008c rāgiṇī tanur ūṣmāḍhyā jvara-dhūmāyanānvitā || 8 || 2524
Ah.6.28.009a sthirā snigdhā mahā-mūlā pāṇḍuḥ kaṇḍū-matī kaphāt |
Ah.6.28.009c śyāvā tāmrā sa-dāhoṣā ghora-rug vāta-pitta-jā || 9 || 2525
Ah.6.28.010a pāṇḍurā kiñ-cid-ā-śyāvā kṛcchra-pākā kaphānilāt |
Ah.6.28.010c pādāṅguṣṭha-samā sarvair doṣair nānā-vidha-vyathā || 10 ||
Ah.6.28.011a śūlā-rocaka-tṛḍ-dāha-jvara-cchardir-upadrutā |
Ah.6.28.011c vraṇa-tāṃ yānti tāḥ pakvāḥ pramādāt tatra vāta-jā || 11 ||
Ah.6.28.012a cīyate 'ṇu-mukhaiś chidraiḥ śata-ponaka-vat kramāt |
Ah.6.28.012c acchaṃ sravadbhir āsrāvam ajasraṃ phena-saṃyutam || 12 || 2526
Ah.6.28.013a śata-ponaka-sañjño 'yam uṣṭra-grīvas tu pitta-jaḥ |
Ah.6.28.013c bahu-picchā-parisrāvī parisrāvī kaphodbhavaḥ || 13 ||
Ah.6.28.014a vāta-pittāj parikṣepī parikṣipya gudaṃ gatiḥ |
Ah.6.28.014c jāyate paritas tatra prākāraṃ parikheva ca || 14 || 2527
Ah.6.28.015a ṛjur vāta-kaphād ṛjvyā gudo gatyātra dīryate |
Ah.6.28.015c kapha-pitte tu pūrvotthaṃ dur-nāmāśritya kupyataḥ || 15 || 2528
Ah.6.28.016a arśo-mūle tataḥ śophaḥ kaṇḍū-dāhādi-mān bhavet |
Ah.6.28.016c sa śīghraṃ pakva-bhinno 'sya kledayan mūlam arśasaḥ || 16 ||
Ah.6.28.017a sravaty ajasraṃ gatibhir ayam arśo-bhagandaraḥ |
Ah.6.28.017c sarva-jaḥ śambukāvartaḥ śambūkāvarta-sannibhaḥ || 17 ||
  1. Ah.6.28.008v/ 28-8cv rāgiṇī tanu-sūkṣmā ca
  2. Ah.6.28.009v/ 28-9cv śyāva-tāmrā sa-dāhoṣā
  3. Ah.6.28.012v/ 28-12av dīryate 'ṇu-mukhaiś chidraiḥ 28-12bv śata-ponaka-vaktra-vat
  4. Ah.6.28.014v/ 28-14dv prākāra-parikheva ca
  5. Ah.6.28.015v/ 28-15bv gudo gatyā tu dīryate 28-15bv gudo gatyā nu dīryate 28-15cv kapha-pitte tu pūrvoktaṃ