686
Ah.6.28.018a gatayo dārayanty asmin rug-vegair dāruṇair gudam |
Ah.6.28.018c asthi-leśo 'bhyavahṛto māṃsa-gṛddhyā yadā gudam || 18 ||
Ah.6.28.019a kṣiṇoti tiryaṅ nirgacchann un-mārgaṃ kṣatato gatiḥ |
Ah.6.28.019c syāt tataḥ pūya-dīrṇāyāṃ māṃsa-kothena tatra ca || 19 || 2529
Ah.6.28.020a jāyante kṛmayas tasya khādantaḥ parito gudam |
Ah.6.28.020c vidārayanti na cirād un-mārgī kṣata-jaś ca saḥ || 20 || 2530
Ah.6.28.021a teṣu rug-dāha-kaṇḍv-ādīn vidyād vraṇa-niṣedhataḥ |
Ah.6.28.021c ṣaṭ kṛcchra-sādhanās teṣāṃ nicaya-kṣata-jau tyajet || 21 || 2531
Ah.6.28.022a pravāhiṇīṃ valīṃ prāptaṃ sevanīṃ vā samāśritam |
Ah.6.28.022c athāsya piṭikām eva tathā yatnād upācaret || 22 ||
Ah.6.28.023a śuddhy-asṛk-sruti-sekādyair yathā pākaṃ na gacchati |
Ah.6.28.023c pāke punar upasnigdhaṃ sveditaṃ cāvagāhataḥ || 23 ||
Ah.6.28.024a yantrayitvārśasam iva paśyet samyag bhagandaram |
Ah.6.28.024c arvācīnaṃ parācīnam antar-mukha-bahir-mukham || 24 || 2532
Ah.6.28.025a athāntar-mukham eṣitvā samyak śastreṇa pāṭayet |
Ah.6.28.025c bahir-mukhaṃ ca niḥśeṣaṃ tataḥ kṣāreṇa sādhayet || 25 ||
Ah.6.28.026a agninā vā bhiṣak sādhu kṣāreṇaivoṣṭra-kandharam |
Ah.6.28.026c nāḍīr ekāntarāḥ kṛtvā pāṭayec chata-ponakam || 26 || 2533
Ah.6.28.027a tāsu rūḍhāsu śeṣāś ca mṛtyur dīrṇe gude 'nya-thā |
Ah.6.28.027c parikṣepiṇi cāpy evaṃ nāḍy-uktaiḥ kṣāra-sūtrakaiḥ || 27 ||
  1. Ah.6.28.019v/ 28-19av kṣaṇoti tiryaṅ nirgacchan 28-19cv syāt tadā pūya-dīrṇāyāṃ
  2. Ah.6.28.020v/ 28-20av jāyante kṛmayas tebhyaḥ 28-20dv un-mārgī kṣata-jas tu saḥ
  3. Ah.6.28.021v/ 28-21bv vidyād vraṇa-vibhaktitaḥ
  4. Ah.6.28.024v/ 28-24cv avācīnaṃ parācīnam
  5. Ah.6.28.026v/ 28-26cv nāḍīm ekāntaraṃ kṛtvā 28-26dv pāṭayec chata-ponake