689
Ah.6.29.004a pittāt sa-dāhaḥ pītābho rakto vā pacyate drutam |
Ah.6.29.004c bhinno 'sram uṣṇaṃ sravati śleṣmaṇā nī-rujo ghanaḥ || 4 ||
Ah.6.29.005a śītaḥ sa-varṇaḥ kaṇḍū-mān pakvaḥ pūyaṃ sraved ghanam |
Ah.6.29.005c doṣair duṣṭe 'sṛji granthir bhaven mūrchatsu jantuṣu || 5 ||
Ah.6.29.006a sirā-māṃsaṃ ca saṃśritya sa-svāpaḥ pitta-lakṣaṇaḥ |
Ah.6.29.006c māṃsalair dūṣitaṃ māṃsam āhārair granthim āvahet || 6 ||
Ah.6.29.007a snigdhaṃ mahāntaṃ kaṭhinaṃ sirā-naddhaṃ kaphākṛtim |
Ah.6.29.007c pravṛddhaṃ medurair medo nītaṃ māṃse 'tha-vā tvaci || 7 ||
Ah.6.29.008a vāyunā kurute granthiṃ bhṛśaṃ snigdhaṃ mṛduṃ calam |
Ah.6.29.008c śleṣma-tulyākṛtiṃ deha-kṣaya-vṛddhi-kṣayodayam || 8 ||
Ah.6.29.009a sa vibhinno ghanaṃ medas tāmrāsita-sitaṃ sravet |
Ah.6.29.009c asthi-bhaṅgābhighātābhyām unnatāvanataṃ tu yat || 9 || 2549
Ah.6.29.010a so 'sthi-granthiḥ padātes tu sahasāmbho-'vagāhanāt |
Ah.6.29.010c vyāyāmād vā pratāntasya sirā-jālaṃ sa-śoṇitam || 10 ||
Ah.6.29.011a vāyuḥ sampīḍya saṅkocya vakrī-kṛtya viśoṣya ca |
Ah.6.29.011c niḥ-sphuraṃ nī-rujaṃ granthiṃ kurute sa sirāhvayaḥ || 11 || 2550
Ah.6.29.012a a-rūḍhe rūḍha-mātre vā vraṇe sarva-rasāśinaḥ |
Ah.6.29.012c sārdre vā bandha-rahite gātre 'śmābhihate 'tha-vā || 12 ||
Ah.6.29.013a vāto 'sram a-srutaṃ duṣṭaṃ saṃśoṣya grathitaṃ vraṇam |
Ah.6.29.013c kuryāt sa-dāhaḥ kaṇḍū-mān vraṇa-granthir ayaṃ smṛtaḥ || 13 || 2551
  1. Ah.6.29.009v/ 29-9av sa vibhinno ghanaṃ medaḥ 29-9bv pūyaṃ tāmrāsitaṃ sravet 29-9cv asthi-bhagnābhighātābhyām
  2. Ah.6.29.011v/ 29-11av vāyuḥ prapīḍya saṅkocya
  3. Ah.6.29.013v/ 29-13av vāyuḥ prakupitaḥ kṣipraṃ 29-13bv prāpya marmāśritaṃ vraṇam