691
Ah.6.29.024a avagāḍhān bahūn gaṇḍāṃś cira-pākāṃś ca kurvate |
Ah.6.29.024c pacyante 'lpa-rujas te 'nye sravanty anye 'ti-kaṇḍurāḥ || 24 || 2560
Ah.6.29.025a naśyanty anye bhavanty anye dīrgha-kālānubandhinaḥ |
Ah.6.29.025c gaṇḍa-mālāpacī ceyaṃ dūrveva kṣaya-vṛddhi-bhāk || 25 ||
Ah.6.29.026a tāṃ tyajet sa-jvara-cchardi-pārśva-ruk-kāsa-pīnasām |
Ah.6.29.026c a-bhedāt pakva-śophasya vraṇe cā-pathya-sevinaḥ || 26 || 2561
Ah.6.29.027a anupraviśya māṃsādīn dūraṃ pūyo 'bhidhāvati |
Ah.6.29.027c gatiḥ sā dūra-gamanān nāḍī nāḍīva saṃsruteḥ || 27 ||
Ah.6.29.028a nāḍy ekān-ṛjur anyeṣāṃ saivāneka-gatir gatiḥ |
Ah.6.29.028c sā doṣaiḥ pṛthag eka-sthaiḥ śalya-hetuś ca pañcamī || 28 || 2562
Ah.6.29.029a vātāt sa-ruk sūkṣma-mukhī vi-varṇā phenilodvamā |
Ah.6.29.029c sravaty abhyadhikaṃ rātrau pittāt tṛḍ-jvara-dāha-kṛt || 29 ||
Ah.6.29.030a pītoṣṇa-pūti-pūya-srud divā cāti niṣiñcati |
Ah.6.29.030c ghana-picchila-saṃsrāvā kaṇḍūlā kaṭhinā kaphāt || 30 || 2563
Ah.6.29.031a niśi cābhyadhika-kledā sarvaiḥ sarvākṛtiṃ tyajet || 31ab ||
Ah.6.29.031c antaḥ-sthitaṃ śalyam an-āhṛtaṃ tu karoti nāḍīṃ vahate ca sāsya || 31cd ||
Ah.6.29.031e phenānuviddhaṃ tanum alpam uṣṇaṃ sāsraṃ ca pūyaṃ sa-rujaṃ ca nityam || 31ef || 2564

Chapter 30

Atha granthyarbudaślīpadāpacīnāḍīpratiṣedhādhyāyaḥ

K edn 534-536
Ah.6.30.001a granthiṣv āmeṣu kartavyā yathā-svaṃ śopha-vat kriyā |
Ah.6.30.001c bṛhatī-citraka-vyāghrī-kaṇā-siddhena sarpiṣā || 1 ||
Ah.6.30.002a snehayec chuddhi-kāmaṃ ca tīkṣṇaiḥ śuddhasya lepanam |
Ah.6.30.002c saṃsvedya bahu-śo granthiṃ vimṛdnīyāt punaḥ punaḥ || 2 ||
  1. Ah.6.29.024v/ 29-24cv pacyante 'lpa-rujas tv anye 29-24dv sravanty anye 'ti-kaṇḍulāḥ
  2. Ah.6.29.026v/ 29-26bv -pārśva-ruk-śvāsa-pīnasām 29-26dv vraṇe vā-pathya-sevinaḥ
  3. Ah.6.29.028v/ 29-28cv doṣaiḥ pṛthak samastaiś ca
  4. Ah.6.29.030v/ 29-30av pītoṣṇa-pūti-pūyaṃ tu 29-30av pītoṣṇa-pūti-pūyāśru 29-30av pītoṣṇa-pūti-pūyāsrur
  5. Ah.6.29.031v/ 29-31bv sarvaiḥ sarvākṛtis tyajet 29-31dv karoti nāḍīṃ vahate ca sāsyāt 29-31ev phenānuviddhaṃ tanum accham uṣṇaṃ