692
Ah.6.30.003a eṣa vāte viśeṣeṇa kramaḥ pittāsra-je punaḥ |
Ah.6.30.003c jalaukaso himaṃ sarvaṃ kapha-je vātiko vidhiḥ || 3 ||
Ah.6.30.004a tathāpy a-pakvaṃ chittvainaṃ sthite rakte 'gninā dahet |
Ah.6.30.004c sādhv a-śeṣaṃ sa-śeṣo hi punar āpyāyate dhruvam || 4 || 2565
Ah.6.30.005a māṃsa-vraṇodbhavau granthī yāpayed evam eva ca |
Ah.6.30.005c kāryaṃ medo-bhave 'py etat taptaiḥ phalādibhiś ca tam || 5 || 2566
Ah.6.30.006a pramṛdyāt tila-digdhena cchannaṃ dvi-guṇa-vāsasā |
Ah.6.30.006c śastreṇa pāṭayitvā vā dahen medasi sūddhṛte || 6 || 2567
Ah.6.30.007a sirā-granthau nave peyaṃ tailaṃ sāhacaraṃ tathā |
Ah.6.30.007c upanāho 'nila-harair vasti-karma sirā-vyadhaḥ || 7 ||
Ah.6.30.008a arbude granthi-vat kuryāt yathā-svaṃ su-tarāṃ hitam |
Ah.6.30.008c ślīpade 'nila-je vidhyet snigdha-svinnopanāhite || 8 ||
Ah.6.30.008.1and-1-ab ajā-śakṛc-chigru-mūla-lākṣā-surasa-kāñjikaiḥ || 8-1+(1)ab || 2568
Ah.6.30.008.1and-2-a upodakā-pattra-piṇḍyā chadair ācchāditaṃ ghanam |
Ah.6.30.008.1and-2-c niveśya paṭṭaṃ badhnīyāc chāmyaty evaṃ navārbudam || 8-1+(2) || 2569
Ah.6.30.008.1and-3-a jīrṇe cārka-cchada-sudhā-sāmudra-guḍa-kāñjikaiḥ |
Ah.6.30.008.1and-3-c pracchāne piṇḍikā baddhā granthy-arbuda-vilāyanī || 8-1+(3) || 2570
Ah.6.30.009a sirām upari gulphasya dvy-aṅgule pāyayec ca tam |
Ah.6.30.009c māsam eraṇḍa-jaṃ tailaṃ go-mūtreṇa samanvitam || 9 ||
  1. Ah.6.30.004v/ 30-4dv punar ānahyate drutam
  2. Ah.6.30.005v/ 30-5bv pāṭayed evam eva ca
  3. Ah.6.30.006v/ 30-6av pramṛjyāt tila-digdhena 30-6dv dahen medasi tūddhṛte
  4. Ah.6.30.008-1+(1)v/ 30-8-1+(1)bv -lākṣā-rasa-sa-kāñjikaiḥ 30-8-1+(1)bv -lavaṇa-kṣāra-kāñjikaiḥ
  5. Ah.6.30.008-1+(2)v/ 30-8-1+(2)av upodakārka-piṇyāka- 30-8-1+(2)bv -cchadair ācchāditaṃ ghanam
  6. Ah.6.30.008-1+(3)v/ 30-8-1+(3)av jīrṇārdrārka-cchada-sudhā- 30-8-1+(3)bv -sāmudraṃ tulyakāmbubhiḥ 30-8-1+(3)cv pracchanne piṭikāṃ baddhvā 30-8-1+(3)cv pracchānair piṇḍikāṃ baddhvā 30-8-1+(3)dv granthy-arbuda-vilāyanam