699
Ah.6.31.027a tathā-vidho jatu-maṇiḥ saha-jo lohitas tu saḥ |
Ah.6.31.027c kṛṣṇaṃ sitaṃ vā saha-jaṃ maṇḍalaṃ lāñchanaṃ samam || 27 || 2600
Ah.6.31.028a śoka-krodhādi-kupitād vāta-pittān mukhe tanu |
Ah.6.31.028c śyāmalaṃ maṇḍalaṃ vyaṅgaṃ vaktrād anya-tra nīlikā || 28 ||
Ah.6.31.029a paruṣaṃ paruṣa-sparśaṃ vyaṅgaṃ śyāvaṃ ca mārutāt |
Ah.6.31.029c pittāt tāmrāntam ā-nīlaṃ śvetāntaṃ kaṇḍu-mat kaphāt || 29 || 2601
Ah.6.31.030a raktād raktāntam ā-tāmraṃ sauṣaṃ cimicimāyate |
Ah.6.31.030c vāyunodīritaḥ śleṣmā tvacaṃ prāpya viśuṣyati || 30 || 2602
Ah.6.31.031a tatas tvag jāyate pāṇduḥ krameṇa ca vi-cetanā |
Ah.6.31.031c alpa-kaṇḍūr a-vikledā sā prasuptiḥ prasuptitaḥ || 31 || 2603
Ah.6.31.032a a-samyag-vamanodīrṇa-pitta-śleṣmānna-nigrahaiḥ |
Ah.6.31.032c maṇḍalāny ati-kaṇḍūni rāga-vanti bahūni ca || 32 ||
Ah.6.31.033a utkoṭhaḥ so 'nubaddhas tu koṭha ity abhidhīyate |
Ah.6.31.033c proktāḥ ṣaṭ-triṃśad ity ete kṣudra-rogā vibhāga-śaḥ || 33 || 2604
Ah.6.31.033and-1-ab yān a-vijñāya muhyeta cikitsāyāṃ cikitsakaḥ || 33+(1)ab ||

Chapter 32

Atha kṣudrarogapratiṣedhādhyāyaḥ

K edn 538-540
Ah.6.32.001a visrāvayej jalaukobhir a-pakvām ajagallikām |
Ah.6.32.001c svedayitvā yava-prakhyāṃ vilayāya pralepayet || 1 ||
Ah.6.32.002a dāru-kuṣṭha-manohvālair ity ā-pāṣāṇa-gardabhāt |
Ah.6.32.002c vidhis tāṃś cācaret pakvān vraṇa-vat sājagallikān || 2 ||
  1. Ah.6.31.027v/ 31-27bv sa-rujo lohitas tu saḥ
  2. Ah.6.31.029v/ 31-29cv pittāt tāmraṃ tathā nīlaṃ 31-29dv śvetābhaṃ kaṇḍu-mat kaphāt
  3. Ah.6.31.030v/ 31-30bv mukhaṃ cimicimāyate
  4. Ah.6.31.031v/ 31-31cv alpa-kaṇḍūr apa-kledā
  5. Ah.6.31.033v/ 31-33av utkoṭhaḥ so 'nubandhas tu