703
Ah.6.32.033a mārkava-sva-rasa-kṣīra-toyānīṣṭāni nāvane |
Ah.6.32.033c prasuptau vāta-kuṣṭhoktaṃ kuryād dāhaṃ ca vahninā || 33 || 2619
Ah.6.32.033ū̆ab utkoṭhe kapha-pittoktaṃ koṭhe sarvaṃ ca kauṣṭhikam || 33ū̆ab ||

Chapter 33

Atha guhyarogavijñānādhyāyaḥ

K edn 540-543
Ah.6.33.001a strī-vyavāya-nivṛttasya sahasā bhajato 'tha-vā |
Ah.6.33.001c doṣādhyuṣita-saṅkīrṇa-malināṇu-rajaḥ-pathām || 1 || 2620
Ah.6.33.002a anya-yonim an-icchantīm a-gamyāṃ nava-sūtikām |
Ah.6.33.002c dūṣitaṃ spṛśatas toyaṃ ratānteṣv api naiva vā || 2 ||
Ah.6.33.003a vivardhayiṣayā tīkṣṇān pralepādīn prayacchataḥ |
Ah.6.33.003c muṣṭi-danta-nakhotpīḍā-viṣa-vac-chūka-pātanaiḥ || 3 || 2621
Ah.6.33.004a vega-nigraha-dīrghāti-khara-sparśa-vighaṭṭanaiḥ |
Ah.6.33.004c doṣā duṣṭā gatā guhyaṃ trayo-viṃśatim āmayān || 4 || 2622
Ah.6.33.005a janayanty upadaṃśādīn upadaṃśo 'tra pañca-dhā |
Ah.6.33.005c pṛthag doṣaiḥ sa-rudhiraiḥ samastaiś cātra mārutāt || 5 || 2623
Ah.6.33.006a meḍhre śopho rujaś citrāḥ stambhas tvak-paripoṭanam |
Ah.6.33.006c pakvodumbara-saṅkāśaḥ pittena śvayathur jvaraḥ || 6 || 2624
Ah.6.33.007a śleṣmaṇā kaṭhinaḥ snigdhaḥ kaṇḍū-māñ chītalo guruḥ |
Ah.6.33.007c śoṇitenāsita-sphoṭa-sambhavo 'sra-srutir jvaraḥ || 7 ||
Ah.6.33.008a sarva-je sarva-liṅga-tvaṃ śvayathur muṣkayor api |
Ah.6.33.008c tīvrā rug āśu-pacanaṃ daraṇaṃ kṛmi-sambhavaḥ || 8 || 2625
  1. Ah.6.32.033v/ 32-33bv -toya-piṣṭāni nāvane
  2. Ah.6.33.001v/ 33-1av strīṃ vyavāya-nivṛttasya
  3. Ah.6.33.003v/ 33-3dv -viṣa-val-lūka-pātanaiḥ
  4. Ah.6.33.004v/ 33-4bv -khara-sparśādi-ghaṭṭanaiḥ 33-4bv -khara-śaṣpādi-ghaṭṭanaiḥ
  5. Ah.6.33.005v/ 33-5av janayanty avadaṃśādīn 33-5bv avadaṃśo 'tra pañca-dhā
  6. Ah.6.33.006v/ 33-6av meḍhra-śopho rujaś citrāḥ
  7. Ah.6.33.008v/ 33-8dv dāraṇaṃ kṛmi-sambhavaḥ