705
Ah.6.33.019a dur-ūḍhaṃ sphuṭitaṃ carma nirdiṣṭam avapāṭikā |
Ah.6.33.019c vātena dūṣitaṃ carma maṇau saktaṃ ruṇaddhi cet || 19 || 2632
Ah.6.33.020a sroto mūtraṃ tato 'bhyeti manda-dhāram a-vedanam |
Ah.6.33.020c maṇer vikāśa-rodhaś ca sa niruddha-maṇir gadaḥ || 20 ||
Ah.6.33.021a liṅgaṃ śūkair ivāpūrṇaṃ grathitākhyaṃ kaphodbhavam |
Ah.6.33.021c śūka-dūṣita-raktotthā sparśa-hānis tad-āhvayā || 21 ||
Ah.6.33.022a chidrair aṇu-mukhair yat tu mehanaṃ sarvataś citam |
Ah.6.33.022c vāta-śoṇita-kopena taṃ vidyāc chata-ponakam || 22 ||
Ah.6.33.023a pittāsṛgbhyāṃ tvacaḥ pākas tvak-pāko jvara-dāha-vān |
Ah.6.33.023c māṃs-pākaḥ sarva-jaḥ sarva-vedano māṃsa-śātanaḥ || 23 ||
Ah.6.33.024a sa-rāgair asitaiḥ sphoṭaiḥ piṭikābhiś ca pīḍitam |
Ah.6.33.024c mehanaṃ vedanā cogrā taṃ vidyād asṛg-arbudam || 24 ||
Ah.6.33.025a māṃsārbudaṃ prāg uditaṃ vidradhiś ca tri-doṣa-jaḥ |
Ah.6.33.025c kṛṣṇāni bhūtvā māṃsāni viśīryante samantataḥ || 25 ||
Ah.6.33.026a pakvāni sannipātena tān vidyāt tila-kālakān |
Ah.6.33.026c māṃsottham arbudaṃ pākaṃ vidradhiṃ tila-kālakān || 26 ||
Ah.6.33.027a caturo varjayed eṣāṃ śeṣāñ chīghram upācaret |
Ah.6.33.027c viṃśatir vyāpado yoner jāyante duṣṭa-bhojanāt || 27 ||
Ah.6.33.028a viṣama-sthāṅga-śayana-bhṛśa-maithuna-sevanaiḥ |
Ah.6.33.028c duṣṭārtavād apadravair bīja-doṣeṇa daivataḥ || 28 || 2633
  1. Ah.6.33.019v/ 33-19av duḥ-sahaṃ sphuṭitaṃ carma 33-19bv maṇau saktaṃ ruṇaddhi tat
  2. Ah.6.33.028v/ 33-28cv duṣṭārtavād upadravair