706
Ah.6.33.029a yonau kruddho 'nilaḥ kuryād ruk-todāyāma-supta-tāḥ |
Ah.6.33.029c pipīlikā-sṛptim iva stambhaṃ karkaśa-tāṃ svanam || 29 || 2634
Ah.6.33.030a phenilāruṇa-kṛṣṇālpa-tanu-rūkṣārtava-srutim |
Ah.6.33.030c sraṃsaṃ vaṅkṣaṇa-pārśvādau vyathāṃ gulmaṃ krameṇa ca || 30 || 2635
Ah.6.33.031a tāṃs tāṃś ca svān gadān vyāpad vātikī nāma sā smṛtā |
Ah.6.33.031c saivāti-caraṇā śopha-saṃyuktāti-vyavāyataḥ || 31 || 2636
Ah.6.33.032a maithunād ati-bālāyāḥ pṛṣṭha-jaṅghoru-vaṅkṣaṇam |
Ah.6.33.032c rujan sandūṣayed yoniṃ vāyuḥ prāk-caraṇeti sā || 32 ||
Ah.6.33.033a vegodāvartanād yoniṃ prapīḍayati mārutaḥ |
Ah.6.33.033c sā phenilaṃ rajaḥ kṛcchrād udāvṛttaṃ vimuñcati || 33 || 2637
Ah.6.33.034a iyaṃ vyāpad udāvṛttā jāta-ghnī tu yadānilaḥ |
Ah.6.33.034c jātaṃ jātaṃ sutaṃ hanti raukṣyād duṣṭārtavodbhavam || 34 || 2638
Ah.6.33.035a aty-āśitāyā viṣamaṃ sthitāyāḥ su-rate marut |
Ah.6.33.035c annenotpīḍito yoneḥ sthitaḥ srotasi vakrayet || 35 ||
Ah.6.33.036a sāsthi-māṃsaṃ mukhaṃ tīvra-rujam antar-mukhīti sā |
Ah.6.33.036c vātalāhāra-sevinyāṃ jananyāṃ kupito 'nilaḥ || 36 || 2639
Ah.6.33.037a striyo yonim aṇu-dvārāṃ kuryāt sūcī-mukhīti sā |
Ah.6.33.037c vega-rodhād ṛtau vāyur duṣṭo viṇ-mūtra-saṅgraham || 37 ||
Ah.6.33.038a karoti yoneḥ śoṣaṃ ca śuṣkākhyā sāti-vedanā |
Ah.6.33.038c ṣaḍ-ahāt sapta-rātrād vā śukraṃ garbhāśayān marut || 38 ||
  1. Ah.6.33.029v/ 33-29cv pipīlikā-gatim iva
  2. Ah.6.33.030v/ 33-30cv ūru-vaṅkṣaṇa-pārśvādau 33-30cv bhṛśaṃ vaṅkṣaṇa-pārśvādau
  3. Ah.6.33.031v/ 33-31av tāṃs tāṃś ca sva-gadān vyāpad 33-31av tāṃs tān svāṃs svān gadān vyāpad
  4. Ah.6.33.033v/ 33-33av vegenāvartanād yoniṃ 33-33dv udāvartaṃ vimuñcati 33-33dv udāvartya vimuñcati
  5. Ah.6.33.034v/ 33-34av iyaṃ vyāpad udāvartā
  6. Ah.6.33.036v/ 33-36bv -rujaṃ vakra-mukhīti sā