707
Ah.6.33.039a vamet sa-ruṅ nī-rujo vā yasyāḥ sā vāminī matā |
Ah.6.33.039c yonau vātopataptāyāṃ strī-garbhe bīja-doṣataḥ || 39 || 2640
Ah.6.33.040a nṛ-dveṣiṇy a-stanī ca syāt ṣaṇḍha-sañjñān-upakramā |
Ah.6.33.040c duṣṭo viṣṭabhya yony-āsyaṃ garbha-koṣṭhaṃ ca mārutaḥ || 40 ||
Ah.6.33.041a kurute vivṛtāṃ srastāṃ vātikīm iva duḥkhitām |
Ah.6.33.041c utsanna-māṃsāṃ tām āhur mahā-yoniṃ mahā-rujām || 41 ||
Ah.6.33.042a yathā-svair dūṣaṇair duṣṭaṃ pittaṃ yonim upāśritam |
Ah.6.33.042c karoti dāha-pākoṣā-pūti-gandhi-jvarānvitām || 42 || 2641
Ah.6.33.043a bhṛśoṣṇa-bhūri-kuṇapa-nīla-pītāsitārtavām |
Ah.6.33.043c sā vyāpat paittikī rakta-yony-ākhyāsṛg-ati-sruteḥ || 43 ||
Ah.6.33.044a kapho 'bhiṣyandibhiḥ kruddhaḥ kuryād yonim a-vedanām |
Ah.6.33.044c śītalāṃ kaṇḍulāṃ pāṇḍu-picchilāṃ tad-vidha-srutim || 44 ||
Ah.6.33.045a sā vyāpac chlaiṣmikī vāta-pittābhyāṃ kṣīyate rajaḥ |
Ah.6.33.045c sa-dāha-kārśya-vaivarṇyaṃ yasyāḥ sā lohita-kṣayā || 45 || 2642
Ah.6.33.046a pittalāyā nṛ-saṃvāse kṣavathūdgāra-dhāraṇāt |
Ah.6.33.046c pitta-yuktena marutā yonir bhavati dūṣitā || 46 ||
Ah.6.33.047a śūnā sparśā-sahā sārtir nīla-pītāsra-vāhinī |
Ah.6.33.047c vasti-kukṣi-guru-tvātīsārā-rocaka-kāriṇī || 47 ||
Ah.6.33.048a śroṇi-vaṅkṣaṇa-ruk-toda-jvara-kṛt sā pariplutā |
Ah.6.33.048c vāta-śleṣmāmaya-vyāptā śveta-picchila-vāhinī || 48 ||
  1. Ah.6.33.039v/ 33-39av vamet sa-ruṅ nī-rujo vā hy 33-39bv yasyāṃ sā vāminī matā 33-39bv asyāṃ sā vāminī matā
  2. Ah.6.33.042v/ 33-42dv -pūti-gandha-jvarānvitām 33-42dv -pūti-gandhāṃ jvarānvitām
  3. Ah.6.33.045v/ 33-45dv yasyāṃ sā lohita-kṣayā